राज्ये जलप्रलयोत्तरस्थितेः पश्चात् स्वास्थ्यसंकटस्य मध्ये राज्यसर्वकारेण उद्घाटितेषु चिकित्साशिबिरेषु ते भागं गृह्णन्ति इति अपि डब्ल्यूबीजेडीएफ इत्यनेन घोषितम्।

“किन्तु सामान्य आपत्कालीनविभागं चिकित्साशिबिरं च विहाय अन्यस्मिन् विभागे पुनः कर्तव्यं न प्राप्नुमः” इति विरोधं कुर्वन् एकः कनिष्ठवैद्यः पुष्टिं कृतवान् ।

डब्ल्यूबीजेडीएफ-प्रतिनिधिः डॉ. अनिकेत-महतोः अपि मीडिया-व्यक्तिभ्यः सूचितवान् यत् कोलकाता-नगरस्य उत्तर-बाह्यभागे साल्ट-लेक्-स्थले राज्य-स्वास्थ्य-विभागस्य मुख्यालयस्य स्वस्थान-भवनस्य सम्मुखे शुक्रवासरे अपराह्णे तेषां धर्ना-विरोधाः हृताः भविष्यन्ति।

सः अवदत् यत् शुक्रवासरे अपराह्णे डब्ल्यूबीजेडीएफ स्वस्थभवनतः, साल्टलेक्-नगरे अपि सीजीओ-सङ्कुलस्य सीबीआई-कार्यालयं प्रति सभायाः आयोजनं करिष्यति, यत्र केन्द्रीय-एजेन्सी-संस्थायाः बलात्कार-हत्या-प्रकरणे स्वस्य सततं अन्वेषणं शीघ्रं सम्पन्नं कर्तुं आग्रहः भविष्यति।

महतो अवदत् यत्, “वयं सीबीआइ-संस्थायाः आग्रहं करिष्यामः यत् ते अपराधिनां निरूपणं कृत्वा शीघ्रमेव पीडितायाः न्यायं सुनिश्चितं कुर्वन्तु।

परन्तु विरोधं कुर्वन्तः कनिष्ठवैद्याः स्पष्टं कृतवन्तः यत् कार्यविरामस्य आंशिकं निरस्तीकरणं अस्थायी भवितुम् अर्हति तथा च यदि तेषां माङ्गल्याः याः राज्यसर्वकारेण स्वीकृताः इति दावाः कागदपत्रे न पूर्यन्ते तर्हि पुनः आरभ्यते इति।

मुख्यसचिवस्य मनोजपन्तस्य कार्यालयात् जारीकृतस्य नोटस्य पश्चात् एषः निर्णयः कृतः यत् राज्यस्य सर्वेषु चिकित्सामहाविद्यालयेषु & अस्पतालेषु सुरक्षालेखापरीक्षणं भविष्यति इति घोषणा कृता।

टिप्पण्यां राज्यस्य गृहविभागेन सह परामर्शं कृत्वा प्रत्येकस्मिन् स्वास्थ्यसेवासुविधायां महिलाकर्मचारिभिः सह पुलिस-सुरक्षाकर्मचारिणः नियोजिताः भविष्यन्ति इति अपि दावाः कृताः।

अन्येषां च वैद्यानां, परिचारिकाणां, जीडीए-प्रविधिज्ञानाम् रिक्तपदानां पूरणार्थं तत्कालं पदानि ग्रहीतव्यानि इति अपि निर्णयः कृतः अस्ति।

“रोगी & रोगी दलसहितानाम् सर्वेषां हितधारकाणां शिकायतां शिकायतां च शीघ्रं सम्बोधयितुं सुदृढं शिकायतनिवारणव्यवस्था विकसितव्या” इति टिप्पण्यां पठितम्।