मुम्बई, बेन्चमार्क सूचकाङ्काः गुरुवासरे प्रारम्भिकव्यापारे पतित्वा पुनः उत्थापिताः, यत्र सेन्सेक्सः प्रथमवारं ऐतिहासिकं ७९,०००-अङ्कं भङ्गं कृतवान् तथा च निफ्टी इत्यनेन स्वस्य ताजाः अभिलेखः उच्चतमः, ब्लू-चिप् स्टॉक्स् क्रयणस्य मध्यं।

३०-शेयरयुक्तः बीएसई सेन्सेक्सः ३३९.५१ अंकैः कूर्दितवान्, प्रारम्भिकव्यापारे पतित्वा ७९,०१३.७६ इति नूतनजीवनस्य शिखरं प्राप्तवान्, यस्य सहायतां ब्लू-चिप्स् रिलायन्स् इण्डस्ट्रीज तथा आईसीआईसीआई बैंक् इत्येतयोः क्रयणेन अभवत्

निफ्टी अपि ९७.६ अंकं वर्धयित्वा २३,९६६.४० इति नूतनं सर्वकालिकं उच्चतमं प्राप्तवान् ।

३० सेन्सेक्सकम्पनीषु अल्ट्राटेक् सीमेण्ट्, जेएसडब्ल्यू स्टील, रिलायन्स् इण्डस्ट्रीज, एक्सिसबैङ्क, आईसीआईसीआईबैङ्क, बजाज फाइनेंस, कोटकमहिन्द्राबैङ्क, टाटा स्टील च सर्वाधिकं लाभं प्राप्तवन्तः ।

मारुति, टेक् महिन्द्रा, एच् सी एल टेक्नोलॉजीज, लार्सन् एण्ड् टौब्रो च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

"मूल्यांकनचिन्तानां अभावेऽपि निकटकालीनरूपेण विपण्यं वृषभं भविष्यति, तथा च प्रचलति गतिः सेन्सेक्सं ८०,००० स्तरं यावत् नेतुम् क्षमता अस्ति।

"बाजारे एकः स्वस्थः प्रवृत्तिः अस्ति यत् अधुना अप-चरणस्य नेतृत्वं बैंकिंग्-दूरसञ्चार-सदृशेषु क्षेत्रेषु मौलिकरूपेण सशक्तैः लार्जकैप्-द्वारा क्रियते। कालपर्यन्तं रैली-मध्ये भागं न गृहीतवान् आरआईएल-इत्यनेन वृषभ-बैण्डवागन-मध्ये सम्मिलितस्य, रैली-सङ्घस्य शक्तिः अस्ति continue" इति जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत्।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग इत्यादीनां व्यापारः न्यूनः आसीत् ।

बुधवासरे अमेरिकीविपणयः सकारात्मकक्षेत्रे समाप्ताः।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ३५३५.४३ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.२१ प्रतिशतं न्यूनः भूत्वा ८५.०७ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

बीएसई बेन्चमार्क सेन्सेक्सः ६२०.७३ अंकाः अथवा ०.८० प्रतिशतं वर्धित्वा बुधवासरे ७८,६७४.२५ इति नूतनसमाप्तिशिखरं प्राप्तवान्।

निफ्टी १४७.५० अंकैः अथवा ०.६२ प्रतिशतं अधिकं गत्वा २३,८६८.८० इति अभिलेखसमाप्तिशिखरं प्राप्तवान् ।