सुम्बुलः मिश्कट् च न केवलं पर्दा-रसायनशास्त्रेण प्रेक्षकान् मोहितवन्तौ अपितु पर्दातः बहिः वास्तविकं मैत्रीं अपि निर्मितवन्तौ ।

नृत्यस्य प्रति तेषां परस्परप्रेमेण तेषां बन्धनं अधिकं सुदृढं जातम्, तेषां मनमोहकनृत्यरीलानि कोटिकोटिदृश्यानि सञ्चयन्ति तथा च वैश्विकरूपेण प्रशंसकानां प्रशंसाम् आकर्षयन्ति।

तेषां बन्धनस्य विषये चिन्तयन् सुम्बुलः अवदत् यत् "कदाचित्, मैत्री केवलं क्लिक् करोति, एकः अस्माकं एकः सम्पर्कः आसीत् यः पटकथायुक्तानां रेखानां नृत्य-दिनचर्या-रीलानां च परं गतः। एतत् परस्परसम्मानेन, वास्तविकहासेन, सोम-प्रहसनेन च निर्मितः बन्धः आसीत्। सः प्रियः अस्ति सहचरः" इति ।

अभिनेत्री अपि अवदत्- "उत्तमाः सह-अभिनेतारः अपि उत्तमप्रदर्शने योगदानं ददति। दैनिकसाबुने भवन्तः गृहात् अपेक्षया सेट्-मध्ये अधिकं निवसन्ति। यत् अधिकं सौहार्दपूर्णं वातावरणं भवति, तत् उत्तमं भवति। अहं स्वभावतः मित्रवतः व्यक्तिः अस्मि, अतः स्वास्थ्यवातावरणं बहु भेदं जनयति।"

शो इत्यस्मिन् सुम्बुलः शीर्षकपात्रस्य चित्रणं करोति, मिश्कात् तु अधिराजस्य भूमिकां निबन्धयति ।

सोनी इत्यत्र एषः शो प्रसारितः भवति ।