२०१३ तमे वर्षे ‘पीकी ब्लाइण्डर्स्’ इत्यस्य प्रथमस्य सीजनस्य प्रकरणानाम् निर्देशनं कृत्वा टॉम हार्पर इत्यनेन अस्य चलच्चित्रस्य निर्देशनं भविष्यति इति वेरायटी इति वृत्तान्तः ।

सिलियन् अवदत् यत् – “इदं दृश्यते यत् टॉमी शेल्बी मया सह समाप्तः नासीत् । ‘पीकी ब्लाइण्डर्स्’ इत्यस्य चलच्चित्रसंस्करणे स्टीवेन् नाइट्, टॉम हार्पर च सह पुनः सहकार्यं कर्तुं अतीव आनन्ददायकम् अस्ति।एतत् प्रशंसकानां कृते एकम् अस्ति।”

टॉम हार्परः साझां कृतवान् यत् – “यदा अहं प्रथमवारं ‘पीकी ब्लाइण्डर्स्’ इत्यस्य निर्देशनं १० वर्षाणाम् अधिकं पूर्वं कृतवान् तदा वयं न जानीमः यत् एषा श्रृङ्खला किं भविष्यति, परन्तु वयं जानीमः यत् कलाकारानां कीमियायां लेखने च किमपि अस्ति यत् विस्फोटकं अनुभूयते स्म ‘पीकी’ सर्वदा परिवारस्य विषये कथा एव आसीत् – अतः नेटफ्लिक्स् इत्यत्र विश्वस्य प्रेक्षकाणां कृते चलच्चित्रं आनेतुं स्टीव्, सिलियन् च सह पुनः मिलित्वा अविश्वसनीयतया रोमाञ्चकं भवति।”.

वैरायटी इत्यस्य अनुसारं १९०० तमे दशके बर्मिन्घम्-नगरस्य नियमहीनमार्गेषु स्थापितं कथनस्य निरन्तरता शो इत्यस्य निर्माता स्टीवेन् नाइट् इत्यनेन लिखिता अस्ति, यः मर्फी, कैरिन् मण्डबच्, गाय हीली च सह सहनिर्माणं करिष्यति कार्यकारीनिर्मातृषु हार्परः, डेविड् कोस्से, जेमी ग्लेजब्रूक्, एण्ड्रयू वारेन, डेविड् मेसनः च सन्ति ।