गुल्की इति पात्रस्य चित्रणं कुर्वती सिद्धिः पर्दायां स्वस्य व्यक्तिगतविश्वासस्य चरित्रस्य च गहनं सम्बन्धं अनुभवति, येन तस्याः भूमिका अधिका सार्थकं प्रामाणिकं च भवति

स्वस्य आध्यात्मिकतायाः विषये उद्घाट्य सिद्धिः अवदत् यत् "अहं अतीव आध्यात्मिकः व्यक्तिः अस्मि, एतत् च मम मातुः कृष्णभक्त्याः उद्भूतम् अस्ति। अस्माकं सम्पूर्णं परिवारं विशेषतः मम माता च अहं च चेतनतया धार्मिकौ स्मः, कृष्णेन सह दृढः सम्बन्धः धारयामः च।

"रोचकम् अस्ति यत् शो इत्यस्मिन् 'इश्क जबरिया' इति मया अभिनीतः पात्रं गुल्की दुर्गाभवानीयाः भक्तः अस्ति। मम व्यक्तिगतप्रत्ययानां गुल्कीभक्तेः च एषः सम्बन्धः आध्यात्मिकतासम्बद्धानां दृश्यानां प्रदर्शनं मम कृते स्वाभाविकं, अप्रयत्नहीनं च अनुभवति" इति सा उक्तवान्‌।

अभिनेत्री अपि अवदत्- "मम दैनन्दिनजीवने अहं जप-कीर्तन-आदिषु अभ्यासेषु प्रवृत्तः अस्मि । प्रतिदिनं प्रातःकाले यदा अहं सेट्-स्थाने आगच्छामि तदा मम मेकअप-कक्षे भगवतः कृष्णस्य कीर्तनं वादयितुं निश्चितं करोमि । एषः संस्कारः मम निर्वाहं कर्तुं साहाय्यं करोति मम आध्यात्मिकसम्बन्धः मम दिवसे शान्तिं ध्यानं च आनयति।"

'इश्क जबरिया' इति मर्मस्पर्शी प्रेमकथा गुल्की इत्यस्याः सजीवयुवतीयाः विषये अस्ति, या वायुपरिचारिका भवितुं स्वप्नं पश्यति। कठोरसौतेयमातुः सह कष्टानां सामनां कृत्वा अपि गुल्की सकारात्मकरूपेण तिष्ठति । मार्गे सा अप्रत्याशितपरिवर्तनानां सम्मुखीभवति, सम्भवतः अप्रत्याशितस्थानेषु प्रेमं प्राप्नोति ।

अद्यतनप्रकरणे मोहिनी आगामिविवाहसंस्कारस्य सज्जतां कुर्वती दृश्यते। मंगलः आदित्यस्य गृहं गत्वा तं गुल्कीं च पाग फेरानगरं नेतुम् गच्छति । अम्माजीस्य गृहं प्राप्य आदित्यः अम्माजी इत्यस्य रहस्यस्य विषये जिज्ञासुः भवति, तस्य यथार्थं अभिप्रायं गोपयति । एतेन दृश्ये अधिकं रहस्यं वर्धते ।

तनावाः वर्धन्ते, अधिकानि रहस्यानि च उद्भवन्ति, दर्शकाः उत्साहिताः अवशिष्टाः भवन्ति, नाटके अग्रे किं भविष्यति इति प्रतीक्षन्ते ।

काम्या पंजाबी, लक्ष्य खुराना च अभिनीता 'इश्क जबरिया' सन नियो इत्यत्र प्रसारिता अस्ति ।