यदा पृष्टः यत् तस्य सर्वाणि कथानि स्त्रियाः परितः किमर्थं केन्द्रीकृतानि इति तदा मल्होत्रा ​​IANS इत्यस्मै अवदत् यत् “अहं न जानामि । मम अग्रिमः चलच्चित्रः अपि एकस्य पुरुषस्य महिलायाः च विषये अस्ति। परन्तु भवतु अहं हृदयेन नारीवादी अस्मि” इति ।

मल्होत्रा ​​काजोल, करीना कपूरखानः, अर्जुनरामपालः च अभिनीतौ 'वी आर फैमिली' इत्यस्य विषये उक्तवती ।

१९९८ तमे वर्षे निर्मितस्य 'स्टेपमम्'-चलच्चित्रस्य आधिकारिकं भारतीयरूपान्तरणं कृतं चलच्चित्रं त्रयाणां बालकानां तलाकप्राप्तायाः मातुः परितः परिभ्रमति यस्याः पूर्वपतिः स्वस्य नूतनं करियर-उन्मुखं प्रेमिकां परिवारे आनयति

मल्होत्रा ​​रानी मुकेर्जी अभिनीतस्य 'हिचकी' इत्यस्य विषये अपि चर्चां कृतवान्, यत् टूरेट् सिण्ड्रोम इत्यस्य आधारेण निर्मितम् अस्ति ।

“‘वी आर फैमिली’ इति द्वयोः महिलायोः विषये आसीत् । ‘हिचकी’ स्पष्टतया टूरेट् सिण्ड्रोम-रोगयुक्तायाः महिलायाः विषये आसीत्, ‘महाराज’ च १८६० तमे दशके महिलानां कृते तेषां अखण्डतायाः च कृते स्थितस्य पुरुषस्य विषये आसीत् । सः स्वस्य कृते युद्धं न करोति अपितु स्त्रियाः कृते युद्धं करोति” इति सः अपि अवदत् ।

मल्होत्रा ​​इत्यस्य मतं यत् तस्य जीवने स्त्रियाः शक्तिः अतीव प्रबलः अस्ति, येन स्वाभाविकतया सः तेषां विषये कथाः निर्मातुं प्रेरयति ।

“न जानामि, भवतु मम पालनम् अथवा मम परितः जनाः... अथवा मम जीवने स्त्रियाः शक्तिः अतीव प्रबलः अस्ति। कदाचित् तेषां विषये चलच्चित्रं कर्तुं मम मनसि स्वाभाविकतया आगच्छति। स्वाभाविकतया आगच्छति। एतत् आह्वानम् अस्ति, मया च कदापि मम शिरसि एतत् अभियंता न कृतम्” इति सः अवदत् ।

“कथा एव मां वदति, ठीकम्, कथयामः, ब्रह्माण्डमेव च तस्य मार्गदर्शनं करोति” इति सः अपि अवदत् ।

ततः मल्होत्रा ​​'हिचकी' विषये एकं आख्यानं साझां कृतवान् ।

“अक्षरशः यदि अहं अन्यथा प्रयतन्ते तर्हि ‘हिचकी’ पुरुषस्य विषये एव भवितुम् अर्हति स्म किन्तु स्त्रियाः विषये अभवत्” इति सः अवदत् ।