सामन्था स्वस्य इन्स्टाग्राम स्टोरीज इत्यत्र हिना इत्यस्याः नवीनतमं विडियो साझां कृतवती।

तस्मिन् भिडियायां 'ये रिश्ता क्या केहलाता है' अभिनेत्री स्वस्य कर्करोगनिदानस्य विषये चर्चां कृतवती।

रील्-वीडियो-मध्ये हिना पुरस्कार-प्रदर्शने भागं गृह्णाति, ततः प्रथम-रसायनचिकित्सायाः कृते गच्छति इति दृश्यते ।

Hina captioned the video: "अस्मिन् पुरस्काररात्रौ, अहं मम कर्करोगनिदानस्य विषये जानामि स्म, परन्तु अहं तत् सामान्यीकर्तुं सचेतनं विकल्पं कृतवान् , परन्तु अस्माकं सर्वेषां कृते। एषः एव दिवसः आसीत् यः सर्वं परिवर्तयति स्म; एतत् सर्वाधिकं एकस्य आरम्भं चिह्नितवान् मम जीवनस्य चुनौतीपूर्णाः चरणाः। अतः केचन प्रतिज्ञाः कुर्मः।"

"वयं यत् विश्वसामः तत् भवेम तथा च मया एतत् आव्हानं स्वस्य पुनराविष्कारस्य अवसररूपेण ग्रहीतुं निश्चयः कृतः, पुनः। मया सकारात्मकतायाः भावनां मम साधनपुस्तिकायां प्रथमं साधनरूपेण स्थापयितुं निश्चयः कृतः। अहं मम कृते एतत् अनुभवं Normalize कर्तुं चयनं करोमि तथा च मया सचेतनतया निर्णयः कृतः यत् अहं यत् परिणामं इच्छामि तत् प्रकटयितुं मम कृते ..मम कृते मम प्रेरणा, अनुरागः, कला च महत्त्वपूर्णा अस्ति अहं प्रणामं कर्तुं नकारयामि एकः, वस्तुतः अहम् अस्मिन् कार्यक्रमे उपस्थितः अभवम् यत् अहं स्वस्य कृते स्थापितं मानदण्डं यावत् जीवामि इति आश्वासनं ददामि" इति हिना इत्यस्याः पोस्ट् पठन्तु।

सा निष्कर्षं गतवती, "अहं आयोजने उपस्थिता प्रथमस्य रसायनस्य कृते सीधा चिकित्सालयं गता। अहं विनयेन सर्वेभ्यः अपि आग्रहं करोमि यत् प्रथमं स्वजीवनस्य आव्हानानि सामान्यीकृत्य ततः स्वस्य कृते लक्ष्याणि निर्धारयन्तु तथा च तेषां अनुरूपं जीवितुं प्रयतन्ते सर्वदा way. कियत् अपि कठिनं न भवतु।

सामन्था स्वस्य इन्स्टाग्रामे एतदेव विडियो साझां कृत्वा लिखितवती यत् "भवतः कृते प्रार्थनां करोमि, हिना खान # योद्धा।"

हिना स्वस्य कथाविभागे सामन्थायाः पोस्ट् पुनः साझां कृतवती, एकं टिप्पणं च लिखितवती यत् "एकं ज्ञातुं एकं गृह्णाति... अहं जानामि यत् भवान् एकः निरपेक्षः तारा अस्ति, तथा च भवता यथा जीवनेन भवतः उपरि क्षिप्तं सर्वं सम्पादितं तत् आश्चर्यजनकात् परम् अस्ति। बहु प्रेम आशीर्वादः च सामन्था।"

जूनमासस्य २८ दिनाङ्के हिना सामाजिकमाध्यमेषु स्तनकर्क्कसरोगस्य निदानस्य घोषणां कृतवती ।

अभिनेत्री एकं टिप्पणं स्थापितवती यस्मिन् लिखितम् आसीत् यत् ""नमस्ते सर्वेभ्यः, अद्यतनस्य अफवाः सम्बोधयितुं अहं सर्वैः हिनाहोलिकैः सर्वैः च सह काश्चन महत्त्वपूर्णाः वार्ताः साझां कर्तुम् इच्छामि ये मम प्रेम्णा, परिचर्या च कुर्वन्ति। मम तृतीयचरणस्य स्तनकर्क्कटस्य निदानं जातम्। एतत् आव्हानात्मकं निदानं कृत्वा अपि अहं सर्वेभ्यः आश्वासनं दातुम् इच्छामि यत् अहं सुष्ठु अस्मि इति। अहं बलवान्, दृढनिश्चयः, अस्य रोगस्य निवारणाय पूर्णतया प्रतिबद्धः च अस्मि । मम चिकित्सा आरब्धा एव, अस्मात् अधिकं बलिष्ठतरं निर्गन्तुं सर्वं कर्तुं सज्जः अस्मि” इति ।

"अस्मिन् काले भवतः सम्मानं गोपनीयतां च कृपया याचयामि। भवतः प्रेम, बलं, आशीर्वादं च अतीव प्रशंसयामि। भवतः व्यक्तिगताः अनुभवाः, आख्यानानि, समर्थनसूचनानि च मम कृते एतस्याः यात्रायाः मार्गदर्शने जगतः अर्थं करिष्यन्ति। अहं, मम सह परिवारः प्रियजनाः च, एकाग्रतां, दृढनिश्चयाः, सकारात्मकाः च तिष्ठन्तु इति वयं विश्वसामः यत् अहम् एतत् आव्हानं पारयिष्यामि, पूर्णतया स्वस्थः भविष्यामि च कृपया भवतः प्रार्थनाः, आशीर्वादाः, प्रेम च प्रेषयन्तु .

कार्यमोर्चे हिना अद्यैव गिप्पी ग्रेवाल इत्यनेन सह 'शिन्दा शिण्डा नो पापा' इति चलच्चित्रेण पंजाबीभाषायाः चलच्चित्रस्य पदार्पणं कृतवती ।

सामन्था अन्तिमं तेलुगु रोमान्टिक हास्यचलच्चित्रे 'कुशी' इत्यस्मिन् दृष्टा, यस्मिन् विजयदेवराकोण्डः सह अभिनयम् अकरोत् । तदनन्तरं तस्याः 'सिटाडेल्: हनी बन्नी' इति पाइपलाइन् अस्ति ।