शुक्रवासरे अभिनेत्री स्वस्य इन्स्टाग्रामं गत्वा स्वस्य विकल्पानां विषये कथयन्ती दीर्घं टिप्पणं लिखितवती, ये महतीं औषधं स्वीकुर्वितुं न शक्नुवन्ति तेषां प्रति सहानुभूतिम् अपि प्रकटितवती।

सामन्था लिखितवती यत्, “गतवर्षद्वयेषु मया अनेकानि विविधानि औषधानि सेवितव्यानि आसन् । मया सर्वं प्रयतितं यत् मया दृढतया उपदेशः दत्तः आसीत्। यथा उच्चगुणवत्तायुक्तैः व्यावसायिकैः सल्लाहः दत्तः तथा च मम सदृशस्य सामान्यजनस्य कृते यथाशक्ति आत्मसंशोधनं कृत्वा। एतेषु बहवः उपचाराः अपि अतीव अतीव महत्त्वपूर्णाः आसन्” इति ।

अभिनेत्री अपि उक्तवती यत् सा प्रायः चिन्तयति स्म यत् सा कियत् सौभाग्यवती अस्ति यत् एतानि चिकित्सानि स्वीकुर्वति, ये न शक्नुवन्ति तेषां प्रति सहानुभूतिम् अनुभवति स्म ।

सामन्था साझां कृतवती यत् पारम्परिकचिकित्साभिः तस्याः कृते दीर्घकालं यावत् सकारात्मकं परिणामं न प्राप्यते।

सा अग्रे अवदत्- “अत्र सम्भावना अस्ति यत् केवलं अहमेव आसीत्, अन्येषां कृते ते अतीव उत्तमं कार्यं करिष्यन्ति इति मम विश्वासः अस्ति । “एतयोः कारणयोः कारणेन अहं वैकल्पिकचिकित्साचिकित्साविषये अपि पठितवान् । तथा च परीक्षण-दोषयोः अनन्तरं मया एतादृशाः उपचाराः प्राप्ताः ये मम कृते अद्भुतं कार्यं कृतवन्तः। उपचाराः येषां मूल्यं मया पारम्परिकस्वास्थ्यसेवायां यत् व्ययितम् आसीत् तस्य अंशः अपि व्ययः भवति स्म । अहं न भोला अस्मि यत् चिकित्सायाः दृढतया वकालतम् कर्तुं गन्तुं शक्नोमि” इति ।

सामन्था अवदत् यत् सा उच्चगुणवत्तायुक्तेन वैद्येन सह परामर्शं कृतवती यः २५ वर्षाणि यावत् डीआरडीओ-सङ्गठने सेवां कृतवान्, सः एव तस्याः कृते वैकल्पिकं औषधं लिखितवान्

“गतवर्षद्वये मया यत् किमपि सम्मुखीकृतं, ज्ञातं च तस्य कारणात् मया केवलं सद्भावेन सुझावः दत्तः । विशेषतः यत् उपचाराः आर्थिकरूपेण क्षीणाः भवितुम् अर्हन्ति, बहवः तान् स्वीकुर्वितुं न शक्नुवन्ति इति। दिनान्ते वयं सर्वे अस्माकं मार्गदर्शनाय शिक्षितवैद्यानां उपरि अवलम्बन्ते। एतत् चिकित्सा मम कृते एकेन उच्चगुणवत्तायुक्तेन वैद्येन सूचितम् यः एमडी अस्ति, यः २५ वर्षाणि यावत् डीआरडीओ-सेवाम् अकरोत् । सः पारम्परिकचिकित्साशास्त्रे सर्वाशिक्षणं कृत्वा वैकल्पिकचिकित्सायाः वकालतम् अचलत्" इति सा साझां कृतवती ।

ततः अभिनेत्री एकं सामाजिकमाध्यमप्रयोक्तारं सम्बोधितवती यः X इत्यत्र एकस्मिन् पोस्ट् मध्ये तस्याः आलोचनां कृतवान् तथा च वैकल्पिकौषधस्य वकालतया कारागारं स्थापयितुं आह्वयत्।

सामन्था अवदत् यत्, “एकः सज्जनः मम पदं मम अभिप्रायं च किञ्चित् दृढवचनैः आक्रमितवान् । उक्तः सज्जनः अपि वैद्यः अस्ति। सः मम अपेक्षया अधिकं जानाति इति मम संशयः नास्ति। तस्य च अभिप्रायः उदात्तः आसीत् इति मम निश्चयः अस्ति। तस्य दयालुः दयालुः च स्यात् यदि सः स्ववचनेन एतावत् उत्तेजकः न स्यात्। विशेषतः सः बिट् यत्र सः सूचयति यत् अहं कारागारे क्षिप्तः भवेयम्। चिंतां मास्तु। अहं मन्ये प्रसिद्धत्वस्य प्रदेशेन सह गच्छति” इति ।

अभिनेत्री स्पष्टीकृतवती यत् सा स्वस्य पदं चिकित्सायाः आवश्यकतां विद्यमानं कश्चन इति साझां करोति, न तु प्रसिद्धः इति, तथा च पदात् लाभं न प्राप्नोति, कस्यचित् समर्थनं वा न करोति इति च बोधयति स्म

सामन्था लिखितवती यत् – “औषधानि कार्यं न कुर्वन्ति तदा वयं केवलं त्यक्तुं न शक्नुमः । अहं निश्चितरूपेण त्यक्तुं सज्जः नासीत्... उक्तस्य सज्जनस्य वैद्यस्य विषये पुनः आगत्य, यदि सः मम पश्चात् गन्तुं न अपितु मम वैद्यं विनयेन आमन्त्रितवान् स्यात्, यस्य मया मम पोस्ट् मध्ये टैग् कृतः, तर्हि साधु स्यात्। उच्चगुणवत्तायुक्तयोः व्यावसायिकयोः मध्ये तस्मात् वादविवादात्, चर्चायाः च मध्ये अहं ज्ञातुम् इच्छामि स्म । तथा च यावत् मम स्वास्थ्ये साहाय्यं कृतवन्तः चिकित्सानां विषये सूचनां साझां कर्तुं यावत् अहं अधिकं सावधानः भविष्यामि यतः मम अभिप्रायः केवलं अन्येषां साहाय्यं कर्तुं एव अस्ति। न कस्यचित् हानिं कर्तुं” इति ।

“मम एतावन्तः सद्भावनाः जनाः आयुर्वेदं, होमियोपैथी, एक्यूपंक्चर, तिब्बतीचिकित्सा, प्राणिकचिकित्सा इत्यादीनां सुझावः दत्ताः सन्ति, तानि सर्वाणि मया श्रुतानि। अहं केवलं तथैव किमपि कुर्वन् आसीत् । मम कृते कार्यं कृतं किमपि साझाकरणं, विकल्परूपेण। तथा च अहं जानामि यत् स्वास्थ्यविषयेषु निबद्धेषु अस्माकं बहवः तस्याः साहाय्यस्य आवश्यकतां अनुभवन्ति, विशेषतः यदा प्रत्येकस्मिन् विकल्पे योग्याः जनाः सन्ति ये स्वस्य ध्रुवविपरीतमतानां विषये एतावन्तः निश्चितरूपेण निश्चिताः सन्ति तदा कियत् अभिभूतं भवति इति दृष्ट्वा। पक्षद्वयं प्रत्येकं चिकित्सायाः पक्षे विपक्षे च एतावत् निश्चितं प्रत्ययप्रदं च। एतानि मार्गदर्शनं कृत्वा उत्तमं साहाय्यं प्राप्तुं कठिनम् अस्ति" इति सः अपि अवदत्।