कोलकाता, आन्दोलनकारीणां कनिष्ठवैद्यानां पश्चिमबङ्गसर्वकारस्य च मध्ये बुधवासरे द्वितीयचक्रस्य वार्ता "अनिष्कर्षात्मका" एव अभवत् यतः चिकित्सकाः सभायाः परिणामेण असन्तुष्टिं प्रकटितवन्तः, स्वस्य आन्दोलनं निरन्तरं करिष्यन्ति, 'कार्यं च विरामयिष्यन्ति' इति च घोषितवन्तः।

आन्दोलनकारिणः वैद्याः अवदन् यत् यद्यपि सर्वकारः तेषां बहुषु विषयेषु सहमतः अभवत्, तेभ्यः "मौखिकं आश्वासनं" च दत्तवान् तथापि तेभ्यः सभायाः कार्यवृत्तं न दत्तम्

"अस्माभिः बहुषु विषयेषु चर्चा कृता, परन्तु सभायाः कार्यवृत्तं न प्रदत्तम्। मुख्यसचिवेन मौखिकं आश्वासनं दत्तं किन्तु लिखितदस्तावेजं न दत्तम्। अस्माकं आन्दोलनं 'कार्यं विरामयतु' च निरन्तरं भविष्यति। अस्माभिः प्रसन्नाः न स्मः सभायाः परिणामः" इति नबन्ना-नगरे सभायाः बहिः आगत्य एकः आन्दोलनकारी वैद्यः अवदत् ।

मुख्यसचिवस्य मनोजपन्तस्य ३० कनिष्ठवैद्यस्य प्रतिनिधिमण्डलस्य च मध्ये राज्यसचिवालये नबन्नायां राज्येन निर्धारितसमयस्य एकघण्टापश्चात् सायं ७.३० वादनस्य समीपे आरब्धा, सा च द्वौ घण्टाभ्यः अधिकं यावत् अभवत् इति सूत्रेषु उक्तम्।

विरोधं कुर्वन्तः चिकित्सकाः पुनः स्टेनोग्राफर्-सहिताः सभायाः कार्यवृत्तं अभिलेखयितुम् अभवन् । सोमवासरे मुख्यमन्त्री ममता बनर्जी इत्यनेन सह कालीघाटनिवासस्थाने समागमस्य समये आन्दोलनकारिभिः सह स्तम्भलेखकाः अपि आसन्।

पश्चिमबङ्गसर्वकारेण बुधवासरे आरजी कार बलात्कार-हत्या-घटनायाः विषये आन्दोलनं कुर्वन्तः कनिष्ठ-वैद्याः सायं सार्धषष्ट्याः समये राज्यसचिवालये सभायाः कृते आमन्त्रिताः, तेषां नूतन-वार्ता-चक्रस्य अनुरोधस्य प्रतिक्रियारूपेण।

४८ घण्टेषु चिकित्सकानाम् राज्यसर्वकारस्य च मध्ये एतत् द्वितीयं वार्ताम् आसीत् ।