मुम्बई (महाराष्ट्र) [भारत], 'मार उडी' इति गीतस्य अनन्तरं अक्षयकुमारस्य राधिका मदन-अभिनीतस्य 'सरफिरा' इत्यस्य च निर्मातारः सर्वे 'खुदया' इति द्वितीयस्य गीतस्य अनावरणं कर्तुं सज्जाः सन्ति।

इन्स्टाग्रामं प्रति गृहीत्वा अक्षयः तस्य गीतस्य मोशन-वीडियो त्यक्तवान् यस्मिन् सः राधिका मदनः च दृश्यन्ते ।

भिडियो सह सः लिखितवान् यत्, "अस्माकं हृदयस्य एकं भागं भवद्भिः सह साझां कुर्वन्... #खुदया गीतं श्वः प्रातः ११.४५ वादने बहिः। अत्रैव तिष्ठन्तु।"

https://www.instagram.com/p/C8riDRpy8lL/

गीतं जूनमासस्य २७ दिनाङ्के प्रसारितं भविष्यति।

रोमान्टिकगीतं इव दृश्यते।

सोमवासरे निर्मातारः 'मार उडी' इति चलच्चित्रस्य प्रथमं पटलं प्रदर्शितवन्तः ।

यदु कृष्णन, सुगन्ध शेकर, हस्टन रोड्रिग्स, अभिजिथ राव द्वारा गायित, मनोज मुन्ताशीर शुक्ल द्वारा लेखन तथा जी.वी प्रकाश कुमार द्वारा रचित। 'मार उडी' लचीलतायाः, साहसस्य च भावनां मूर्तरूपं ददाति ।

X handle -इत्यत्र गृहीत्वा अक्षयः गीतस्य विडियोद्वारा प्रशंसकानां उपचारं कृत्वा तस्य शीर्षकं लिखितवान् यत् "यदा जीवनं चुनौतीं क्षिपति तदा केवलं नेत्रयोः पश्यन्तु तथा च # MaarUdi !! Song out now. It's time to be #Sarfira See you in theatres. July." १२" इति ।

वीर (अक्षयः) सुरक्षारक्षकैः भवनात् बहिः क्षिप्तः इति भिडियो आरभ्यते। तथा च परेश रावलस्य चरित्रं श्रूयते यत् "अयं विमाननव्यापारः सर्वेषां चायस्य कपः नास्ति, ततः वीरः भारतस्य राष्ट्रपतिना सह वार्तालापं कर्तुं विज्ञानमेलायां प्रवेशं कर्तुं प्रयतते, असफलः च भवति।

'इरुधिसूत्रु', 'सूराराई पोत्त्रु' इत्यादीनां समीक्षकैः प्रशंसितानां कृतीनां कृते प्रसिद्धायाः राष्ट्रियपुरस्कारविजेतुः सुधाकोङ्गाराद्वारा निर्देशितः अयं चलच्चित्रः भारतस्य स्टार्टअपसंस्कृतेः विमानन-उद्योगस्य च पृष्ठभूमितः स्थापितं सम्मोहकं कथनं प्रदातुं प्रतिज्ञां करोति

अधुना एव निर्मातारः ट्रेलरस्य अनावरणं कृतवन्तः । 'सरफिरा' इत्यस्य ट्रेलरे अक्षयकुमारः एतादृशी भूमिकायां प्रदर्शितः यत् प्रेक्षकान् मोहितं कृतवान्, सामाजिक-आर्थिक-बाधां चुनौतीं दातुं, उड्डयनं सर्वेषां कृते सुलभं कर्तुं च दृढनिश्चयस्य अण्डरडॉग् इत्यस्य चित्रणं करोति।

तस्य अभिनयस्य प्रशंसा अभवत्, निर्देशिका सुरिया सामाजिकमाध्यमेषु कृतज्ञतां प्रकटयति । चलच्चित्रे अतिथिरूपेण दृश्यमानः सुरिया अक्षयकुमारस्य एतां प्रेरणादायकं कथां पर्दायां आनयितुं समर्पणं कृत्वा स्वस्य प्रशंसाम् अङ्गीकृतवती।

'सरफिरा' केवलं चलच्चित्रं न भवति; it's an ode to the dreams that keep us awake," अक्षयकुमारः ट्रेलरस्य अनावरणं कुर्वन् इन्स्टाग्राम-पोस्ट्-मध्ये टिप्पणीं कृतवान् ।कथनं तस्य पात्रस्य ऋण-प्रधान-आरम्भात् दूरदर्शी-उद्यमी-पर्यन्तं यात्रायाः अनुसरणं करोति, लचीलतायाः नवीनतायाः च सह बाधाः नेविगेट् करोति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के प्रदर्शितस्य 'सरफिरा'-चलच्चित्रे अक्षयकुमारस्य सह राधिका मदन, परेश रावल, सीमा बिस्वासः च सन्ति ।