मुम्बई, मंगलवासरे प्रारम्भिकसत्रे अमेरिकीमुद्रायाः विरुद्धं रुप्यकस्य मूल्यं ८३.४९ इति मूल्ये सपाटरूपेण व्यापारः अभवत् यतः घरेलुइक्विटीषु हानिः अभवत् तथा च कच्चे तेलस्य मूल्येषु न्यूनता अभवत्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य मूल्यं ८३.४९ इति मूल्ये सपाटरूपेण उद्घाटितम् । प्रारम्भिकव्यापारे ग्रीनबैकस्य विरुद्धं स्थानीयमुद्रा ८३.४९ तः ८३.५० पर्यन्तं प्रतिबन्धितपरिधिषु गता ।

अमेरिकी फेडरल् रिजर्वस्य अध्यक्षस्य जेरोम पावेल् इत्यस्य काङ्ग्रेसस्य सम्मुखे प्रमुखसाक्ष्यस्य पूर्वं सोमवासरे रुप्यकस्य मूल्यं १ पैसा अधिकं कृत्वा अमेरिकीडॉलरस्य विरुद्धं ८३.४९ इति मूल्ये समाप्तम् आसीत्।

पावेल् इत्यस्य साक्ष्येण अमेरिकी केन्द्रीयबैङ्कस्य योजनानां विषये अल्पं नूतनं मार्गदर्शनं प्रदत्तम् यत् कदा व्याजदरेषु कटौतीं कर्तुं शक्नोति इति ।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः रात्रौ उच्चस्तरात् १०५.०९ यावत् ०.०३ प्रतिशतं न्यूनीकृतः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः वायदाव्यापारे ०.२६ प्रतिशतं न्यूनीभूय ८४.४४ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तस्य बीएसई-सेन्सेक्स-इत्यस्य मूल्यं १४३.१५ अंकैः अथवा ०.१८ प्रतिशतं न्यूनीकृत्य ८०,२०८.४९ इति स्थाने समाप्तम् । व्यापकः एनएसई निफ्टी २७.२० अंकैः अथवा ०.११ प्रतिशतं न्यूनः भूत्वा २४,४०६ अंकाः अभवत् ।

विदेशीयसंस्थागतनिवेशकाः मंगलवासरे पूंजीबाजारेषु शुद्धक्रेतारः आसन्, यतः तेषां कृते ३१४.४६ कोटिरूप्यकाणां भागाः क्रीताः इति विनिमयदत्तांशैः उक्तम्।