कलाबुरागी (कर्नाटक), कर्नाटकमन्त्री बी जेड् जमीर अहमदखानः गुरुवासरे अवदत् यत् प्यालेस्टाइनध्वजं धारयितुं किमपि दोषः नास्ति यतः सः दावान् करोति यत् केन्द्रसर्वकारेण प्यालेस्टिनीराज्यस्य समर्थनं विस्तारितम्।

अन्यदेशान् प्रशंसन्तः नारान् उद्घोषयितुं दोषः इति सः अवदत्।

कर्नाटकस्य चित्रदुर्गा, दवनागेरे, कोलार इत्यादिषु सोमवासरे मिलादुल्-नबी शोभायात्रायाः समये प्यालेस्टिनी-ध्वजप्रहारस्य घटनाः ज्ञाताः।

अपि च, सामाजिकमाध्यममञ्चेषु प्यालेस्टिनीध्वजं धारयन्तः द्विचक्रीयवाहनानि इति कथितस्य भिडियो प्रकाशितस्य अनन्तरं चिक्कामागालुरुनगरे षट् नाबालिगाः गृहीताः।

"केन्द्रसर्वकारेण एव प्यालेस्टाइनदेशाय समर्थनं दत्तम्, केन्द्रसर्वकारेण घोषितं यत् वयं प्यालेस्टाइनस्य समर्थनं कुर्मः। केवलं यतः कश्चन ध्वजं धारयति स्म, तस्मात् भाजपा तत् महत् विषयं करोति। यदि कोऽपि अन्यदेशं प्रति 'जय' (हैलिंग्) इति वदति तर्हि तत्।" गलतः अस्ति, सः देशद्रोही अस्ति, तस्य लम्बनं कर्तव्यम्, परन्तु (प्यालेस्टिनी) ध्वजं धारयितुं किमपि दोषः नास्ति इति मम मते" इति खानः अवदत्।

अत्र पत्रकारैः सह वदन् आवास-अल्पसंख्याकानां कल्याणमन्त्री अवदत् यत् - "यथा ते (केन्द्रं) (प्यालेस्टाइन-देशाय) समर्थनस्य घोषणां कृतवन्तः, तथैव ध्वजः धारितः। अन्यथा कोऽपि ध्वजं किमर्थं धारयिष्यति?

मण्ड्यामण्डलस्य नागमङ्गलानगरे अद्यतनहिंसायाम् प्रतिबन्धितस्य भारतीयलोकमोर्चस्य (पीएफआई) संलग्नतायाः आरोपं कृत्वा भाजपाविषये प्रश्ने खानः अवदत् यत् एतस्य घटनायाः सन्दर्भे पुलिसैः गृहीतौ द्वौ व्यक्तिः, येषां मूलनिवासी केरलः अस्ति, परन्तु... "ते यथा तत्र निवसन्ति तथा स्थानीयाः सन्ति।"

"50 वर्षपूर्वं पितुः समयात् एव ते तत्र (नागमनागला) निवसन्ति स्म। तेषां आधारः, मतदाता कार्डं, बीपीएल कार्डं च अस्ति, ते अधुना स्थानीयाः सन्ति। भाजपायाः कोऽपि मुद्दा नास्ति... अस्माकं देशे कोऽपि कस्मिन् अपि राज्ये निवसितुं शक्नोति।" ..ते अत्र निवसन्ति, तेषां गृहम् अस्ति, ते स्थानीयजनाः, कन्नडिगाः इदानीं" इति सः अपि अवदत्।