नवीदिल्ली [भारत], काङ्ग्रेसनेता पवनखेरा शुक्रवासरे उक्तवान् यत् भाजपायाः नूतनसंसदसङ्कुलस्य अन्तः प्रमुखस्थानात् शिवाजीमहाराजस्य प्रतिमा स्थानान्तरिता, महाराष्ट्रस्य जनानां प्रतिशोधस्य भागरूपेण ये भाजपाय 1990 तमे वर्षे समुचितं उत्तरं दत्तवन्तः लोकसभा निर्वाचन।

पवनखेरा भाजपानेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) उपरि स्वाइप् कृत्वा तत् "नायडुनिर्भरगठबन्धनम् अथवा नीतीशनिर्भरगठबन्धनम्" इति उक्तवान्

लोकसभानिर्वाचने भाजपा ९ सीटेषु विजयं प्राप्तवती, काङ्ग्रेसस्य १३ सीटेषु विजयः प्राप्तः।

शिवसेना (यूबीटी) 9 सीटें , राकांपा (शरद पवार) 8 सीटें तथा शिवसेना (एसएचएस) 7 सीटें प्राप्त।

"महाराष्ट्रजनाः तेभ्यः (भाजपा) समुचितं उत्तरं दत्तवन्तः...अयोध्यायां ते एकं आसनं प्राप्तुं न शक्तवन्तः अधुना भवन्तः पश्यन्ति यत् ते अयोध्यायाः जनानां दुर्व्यवहारं कथं कुर्वन्ति...एनडीए इत्यस्य पूर्णरूपं नायडु आश्रितगठबन्धनम् अथवा नीतीश आश्रित गठबन्धन।"

खेरा आरोपितवान् यत् लोकसभानिर्वाचने भाजपायाः निराशाजनकप्रदर्शनस्य प्रतिशोधं ग्रहीतुं पीएम मोदी इत्यनेन छत्रपतिशिवाजीमहाराजप्रतिमायाः संसदपरिसरात् निष्कासिता।

"यदा वयं निर्वाचने संविधानस्य उद्धाराय अभियानं प्रारब्धवन्तः तदा अम्बेडकरस्य प्रतिमा क्रोधं निवारयितुं पृष्ठतः धकेलितवती। ततः यदा निर्वाचने महाराष्ट्रजनाः समुचितं उत्तरं दत्तवन्तः तदा प्रतिशोधार्थं शिवाजीमहाराजस्य प्रतिमा अपसारिता" इति सः अवदत्।

"महात्मा गान्धी, छत्रपति शिवाजी महाराज, बाबासाहेब अम्बेडकर इत्येतयोः प्रतिमाः संसद परिसरात् निष्कासिताः...नरेन्द्र मोदी इत्यनेन उक्तं यत् गान्धी चलच्चित्रस्य प्रदर्शनात् पूर्वं महात्मा गान्धीं कोऽपि न जानाति स्म, परन्तु यदा जनसमूहः प्रतिक्रियाम् अददात्, तदा क्रोधं प्रसारयितुं गान्धी इत्यस्य प्रतिमा आसीत् अपसारितः" इति सः अवदत् ।

संविधानस्य सम्मुखे प्रणामस्य PM designate action इत्यस्य उल्लेखं कुर्वन् खेरा अवदत् यत्, "यदा भवतः वैचारिकपूर्वजाः महात्मागान्धिं प्रति गोलिकाप्रहारं कृतवन्तः तदा ते(Godse) अपि तस्य पुरतः प्रणामं कृतवन्तः यथा भवन्तः अद्य संविधानस्य समक्षं प्रणामं कुर्वन्ति स्म... कदा राजीव जी इत्यस्य हत्या अभवत्, सा अपि प्रथमं राजीवजी इत्यस्य मालाम् अयच्छत्, तस्य पुरतः प्रणामं कृत्वा ततः तस्य हत्यां कृतवती, अतः अद्य अहं बहु भीतः अभवम् यदा भवान् (पी.एम.) संविधानस्य पुरतः प्रणामं करोति स्म।

सद्यः समाप्तस्य लोकसभानिर्वाचनस्य परिणामस्य उल्लेखं कृत्वा यत् भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमे वर्षे ३०३ आसनानां संख्यायाः अपेक्षया बहु न्यूनम् अस्ति। भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिक-गठबन्धने २९२ आसनानि प्राप्तानि, भारत-खण्डः २३० आसनानि अतिक्रान्तवान् ।

खेरा अपि दावान् अकरोत् यत् भाजपा भयभीता अस्ति thats why दलेन तेषां नेतारं न चयनं किन्तु प्रथमं गठबन्धननेता।

"किं कदापि एतत् घटितं यत् कश्चन दलः स्वस्य नेतारं न चिनोति किन्तु गठबन्धननेता प्रथमं चयनं भवति? एतेन तेषां भयं ज्ञायते...भवन्तः नीतीश-आश्रित-गठबन्धने वा नायडू-आश्रित-गठबन्धने वा आश्रिताः सन्ति...तस्य मन्त्रिमण्डलस्य १७ सदस्याः कृतवन्तः।" नष्टः" इति सः ए.एन.आइ.

इदानीं बुधवासरे राष्ट्रियलोकतान्त्रिकगठबन्धनेन सर्वसम्मत्या नरेन्द्रमोदीं तृतीयवारं स्वनेतृत्वेन निर्वाचनस्य प्रस्तावः पारितः। बुधवासरे दिल्लीनगरे प्रधानमन्त्रिणः आधिकारिकनिवासस्थाने आयोजितायां निर्णायकसभायां एषः निर्णयः कृतः।

एनडीए-नेतृभिः प्रधानमन्त्रिणः मोदी-नेतृत्वस्य, विगतदशके तस्य मार्गदर्शने राष्ट्रेण कृता प्रगतिः च प्रशंसिता ।