नूतने सत्रे निक्कु (शिवंकित) व्यक्तिगतवृद्धिः, नवीनदायित्वं, जटिलसम्बन्धं च भ्रमति, एतत् सर्वं तस्य पूर्वप्रतिद्वन्द्वी शनु (गौरवसिंह) इत्यनेन सह नवीनमैत्रीं पोषयति

नूतनस्य ऋतुस्य विषये वदन् शिवङ्कितः, यः शो इत्यस्य लेखकः अपि अस्ति, सः एकस्मिन् वक्तव्ये अवदत् यत्, "अस्मिन् सीजने निक्कु इत्यस्य व्यक्तिगतविकासः, शानु इत्यनेन सह तस्य गहनमैत्री, तेषां समूहस्य अन्तः भावनात्मकाः जटिलताः च अन्वेषिताः सन्ति। अमेजन मिनीटीवी इत्यनेन सह अस्माकं सहकार्यं अस्मान् अनुमन्यते एतां प्रेरणादायकां कथां व्यापकतरदर्शकानां समक्षं प्रस्तुतुं” इति।

अमेजन मिनीटीवी इत्यस्य सामग्रीप्रमुखः अमोघ् दुसादः अवदत् यत्, "सिक्सरस्य द्वितीयः सीजनः स्वस्य शूटिंग् आरभते इति कारणेन वयं उत्साहिताः स्मः, सीजन एकेन प्राप्तस्य प्रचण्डप्रेमस्य समर्थनस्य च अनुसरणं कृत्वा। यथा वयं तस्य कथायाः द्वितीयपारीयाः, नूतनस्य सीजनस्य कृते सज्जाः स्मः पुनः क्रिकेट्-इन्दौर-योः जादूं गृहीत्वा अतुलनीयनाटकेन रोमाञ्चेन च पर्दायां आनयिष्यति।"

करिश्मासिंहः, बृजभूषणशुक्लः, बद्रीचवनः, आनन्देश्वरद्विवेदी च अभिनीतः अयं शो क्रिकेट्-क्रीडकानां क्रिकेट्-उत्साहिनां च एकस्य राग-समूहस्य परितः परिभ्रमति स्म, ये व्यक्तिगत-चुनौत्यस्य सामनां कृत्वा अपि परस्परं समर्थनं कर्तुं एकीभवन्ति, स्थानीय-टेनिस-कन्दुक-क्रिकेट्-क्रीडायां विजयाय च प्रयतन्ते प्रतियोगिता।

TVF द्वारा निर्मितं 'Sixer S2' शीघ्रमेव Amazon miniTV इत्यत्र स्ट्रीमिंग् भविष्यति।