नवीदिल्ली, ऋणग्रस्तः वोडाफोन-आइडिया इत्यनेन २०२५ तमस्य वर्षस्य सितम्बरमासे देयस्य स्पेक्ट्रम-भुगतानस्य कृते २४,७४७ कोटिरूप्यकाणां वित्तीयबैङ्क-गारण्टी-माफीं प्राप्तुं दूरसंचारविभागं प्रति सम्पर्कः कृतः इति सूत्रेषु उक्तम्।

वोडाफोन आइडिया (VIL) इत्यस्य वार्षिककिस्तं भुगतानस्य नियततिथितः एकवर्षपूर्वं प्रतिभूतिकरणस्य आवश्यकता वर्तते।

"वोडाफोन आइडिया इत्यनेन २४,७४७ कोटिरूप्यकाणां वित्तीयबैङ्कगारण्टी (FBG) इत्यस्य माफीं याचयितुम् DoT इत्यस्मै सम्पर्कः कृतः यत् २०२५ तमस्य वर्षस्य सितम्बरमासे दातव्यं भवति। स्पेक्ट्रमनिलामनियमानुसारं FBG इत्यस्य नियततिथितः एकवर्षपूर्वं निक्षेपणस्य आवश्यकता वर्तते," क स्रोतः, यः परिचयं न इच्छति स्म, सः अवदत् .

वोडाफोन् आइडिया इत्यस्मै प्रेषितेन ईमेल-प्रश्नेन प्रतिक्रिया न प्राप्ता ।

भुक्तिः तासां आवृत्तीनां कृते अस्ति यत् वीआईएल इत्यनेन २०२२ तः पूर्वं कृतेषु नीलामेषु क्रीतम् आसीत् ।वीआईएल इत्यनेन २०२२ तमे वर्षे सर्वकारीयराहतपैकेजस्य अन्तर्गतं अनुमतस्य स्पेक्ट्रमस्य भुक्तिं कर्तुं चतुर्वर्षीयं स्थगनं स्वीकृतम्।

२०१६ पर्यन्तं संचालितस्पेक्ट्रमनिलामसम्बद्धानां स्पेक्ट्रमभुगतानदायित्वस्य स्थगनकालः अक्टोबर् २०२५ तः सितम्बर २०२६ पर्यन्तं समाप्तः भवति

एजीआर-देयतायां स्थगनं अपि कम्पनी विकल्पितवती । २०२६ तमस्य वर्षस्य मार्चमासे अस्य स्थगनस्य समाप्तिः भवति ।

VIL इत्यनेन प्रासंगिकस्य स्थगनकालस्य समाप्तेः न्यूनातिन्यूनं १३ मासाः पूर्वं बैंकगारण्टीः प्रदातुं आवश्यकाः सन्ति।

कम्पनी २०२२ तमे २०२४ तमे वर्षे च स्पेक्ट्रमनिलामनियमानाम् आधारेण राहतस्य उल्लेखं कृतवती यस्मिन् वार्षिककिस्तानां कृते बैंकगारण्टीप्रदानस्य आवश्यकता निष्कासिता अस्ति।

वीआईएल इत्यस्य ३१ मार्च २०२४ पर्यन्तं सर्वकाराय २,०३,४३० कोटिरूप्यकाणां बकाया आसीत् ।कुलबकायायां १,३३,११० कोटिरूप्यकाणां आस्थगितस्पेक्ट्रमभुगतानदायित्वं तथा ७०,३२० कोटिरूप्यकाणां एजीआर (समायोजितं सकलराजस्वं)देयता च अन्तर्भवति

स्थगनस्य विकल्पं कुर्वन् वीआईएल इत्यनेन कम्पनीयां इक्विटी सर्वकाराय प्रस्तावयित्वा आस्थगितदेयतायां प्रायः १६,००० कोटिरूप्यकाणां व्याजदायित्वं मुक्तं कृतम्।

कम्पनीयाः अनुवर्तनसार्वजनिकप्रस्तावद्वारा १८,००० कोटिरूप्यकाणि, मार्च २०२२ तः मे २०२४ पर्यन्तं ७,००० कोटिरूप्यकाणि प्रमोटरेभ्यः ७,००० कोटिरूप्यकाणि संग्रहितवन्तः, ततः परं वीआईएल-संस्थायां २०२३ तमे वर्षे प्रायः ३३ प्रतिशतात् २३.८ प्रतिशतं यावत् न्यूनीभूता तथा विक्रेतृभ्यः तेषां बकायाशुल्कं कर्तुं प्राधान्यभागाः निर्गताः।