मुम्बई, मुम्बईनगरस्य एकः विशेषः एमसीओसीए न्यायालयः गुरुवासरे तालोजाकारागारस्य अधीक्षकस्य उपरि बहुधा पातितवान् यत् सः १३/७ धारावाहिकविस्फोटप्रकरणस्य अभियुक्तं नदीमशेखं बहुवारं आदेशं दत्तवान् अपि तस्य समक्षं भौतिकरूपेण न उत्पादितवान्।

विशेषन्यायाधीशः बी.डी.शेल्के इत्यनेन कारागारस्य अधीक्षकं न्यायालयस्य आदेशानां पालनम् अकुर्वन् तस्य विरुद्धं अवमाननाकार्यवाही किमर्थं न आरब्धा इति विषये स्वस्य उत्तरं दातुं निर्देशः दत्तः।

"सः एकसप्ताहस्य अन्तः स्वस्य उत्तरं दास्यति, यस्य विफलता तस्य विरुद्धं अवमाननाप्रक्रिया आरब्धा भविष्यति" इति न्यायालयः अवदत्।

"अधीक्षक, केन्द्रीयकारागार, तलोजा इत्यस्मै अभियुक्तं नदीमशेखं व्यक्तिगतरूपेण पक्षरूपेण अस्य प्रकरणस्य समक्षं प्रस्तुतं कर्तुं वारं वारं निर्देशः निर्देशश्च दत्तः। तथापि अधीक्षकः अस्मिन् न्यायालयेन निर्गतनिर्देशान् न पालयति अतः सः प्रत्येकस्मिन् तिथौ अभियुक्तं शारीरिकरूपेण अविफलतया प्रस्तुतुं निर्देशितः अस्ति" इति न्यायालयः अवदत्।

न्यायालयः सम्प्रति प्रकरणे साक्षिणां साक्ष्यं अभिलेखयति। अभियोजनपक्षेण एतावता १२३ साक्षिणां परीक्षणं कृतम् अस्ति ।

२०११ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के मुम्बई-नगरस्य ज़वेरी-बाजार-ओपेरा-गृहे, कबुतर-खाना-इत्यत्र च जनसङ्ख्यायुक्तेषु क्षेत्रेषु त्रयः शक्तिशालिनः विस्फोटाः अभवन्, येषु २१ जनाः मृताः, १४१ जनाः घातिताः च अभवन्

पुलिसस्य अनुसारं भारतीयमुजाहिदीनस्य सहसंस्थापकः यासिन् भटकलः विस्फोटकानाम् क्रयणे, तात्कालिकविस्फोटकयन्त्राणां (IEDs) निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति स्म

२०१२ जनवरीमासे अस्मिन् प्रकरणे नदीमशेखः, नकीशेखः, कन्वरनैणपाठरेजा, हारूनरशीदनायकः च गृहीताः ।