वाशिंगटन [अमेरिका], रोमाञ्चकारी घोषणायाम् BET इत्यनेन प्रकटितं यत् अभिनेता विल् स्मिथः २०२४ BET पुरस्कारेषु आगामिप्रदर्शनस्य समये एकं नूतनं गीतं प्रारम्भं करिष्यति।

वार्षिकसमारोहः ३० जून दिनाङ्के रात्रौ ८ वादने ET/PT वादने लाइव् प्रसारितः भविष्यति, स्मिथस्य बहुप्रतीक्षितेन संगीतयोगदानेन सह एकः उत्कृष्टः कार्यक्रमः भविष्यति इति प्रतिज्ञायते इति द हॉलीवुड् रिपोर्टर् इत्यस्य सूचना अस्ति।

BET इत्यस्य स्पेशल्स्, म्यूजिक प्रोग्रामिंग्, म्यूजिक स्ट्रेटेजी इत्यस्य कार्यकारी वीपी कोनी ऑर्लाण्डो इत्यनेन स्मिथस्य प्रतिष्ठितमञ्चे पुनरागमनस्य विषये उत्साहः प्रकटितः यत्, "रैपररूपेण आरम्भात् फ्रेश प्रिन्सपर्यन्तं बैड् इत्यस्य एकस्य रूपेण बक्स आफिस राजा भवितुं यावत्" इति बालकाः, विल् स्मिथः यथार्थतया वैश्विकः चिह्नः अस्ति, तथा च वयं तस्य स्वागतं कर्तुं गौरवान्विताः स्मः यत् सः BET पुरस्कारस्य मञ्चस्य शोभां कर्तुं शक्नोति।

स्मिथस्य यशस्वीः करियरः दशकैः व्याप्तः अस्ति, यस्य आरम्भः पौराणिकस्य हिप-हॉप्-युगलस्य डीजे जैजी जेफ् एण्ड् द फ्रेश प्रिन्स इत्यस्य आर्धरूपेण तस्य सफलतायाः आरम्भः अभवत् । तस्य सङ्गीतयात्रायां 'पैरेंट्स् जस्ट् डोन्ट् अण्डरस्टैण्ड्', 'समरटाइम्' इत्यादीनि हिट्-गीतानि, 'गेटिन्' जिग्गी विट् इट्', 'मियामी' इत्यादीनि एकल-सफलतानि च सन्ति ।

अभिनयक्षेत्रे निर्विघ्नतया संक्रमणं कृत्वा स्मिथः 'अली', 'द पर्स्यूट् आफ् हैप्पीनेस' इत्यादिषु नाटकेषु समीक्षकाणां प्रशंसायाः पार्श्वे 'बैड् बॉयस्', 'मेन् इन ब्लैक' इत्यादिषु चलच्चित्रेषु काश्चन प्रतिष्ठितभूमिकाः प्रदत्तवान्

तस्य अद्यतनतमा विजयः २०२२ तमे वर्षे 'किङ्ग् रिचर्ड' इत्यस्मिन् भूमिकायाः ​​कृते सर्वोत्तम-मुख्य-अभिनेता-आस्कर-पुरस्कारं प्राप्तवान् ।

उल्लेखनीयं यत् स्मिथः २०२२ तमे वर्षे अकादमीपुरस्कारे एकस्याः घटनायाः कृते शीर्षकं प्राप्तवान्, यत्र सः स्मिथस्य पत्नी जाडा पिङ्केट् स्मिथस्य विषये मजाकं कृत्वा मञ्चे हास्यकलाकारस्य क्रिस रॉक् इत्यस्य शारीरिकरूपेण सम्मुखीभवति स्म

अस्याः घटनायाः कारणात् स्मिथः अकादमीतः राजीनामा दत्तवान्, अकादमी-कार्यक्रमेषु दशकं यावत् प्रतिबन्धं कृतवान्, यद्यपि ततः परं सः स्वस्य कार्याणां कृते क्षमायाचनां कृतवान् ।

अस्मिन् वर्षे पूर्वं स्मिथः जे बाल्विन् इत्यनेन सह कोचेला-नगरे प्रेक्षकान् विद्युत्प्रवाहितवान्, प्रतिष्ठितं 'मेन् इन ब्लैक' इति विषयगीतं प्रदर्शितवान् ।

ताराजी पी. हेन्सन् इत्यनेन आयोजितः २०२४ तमस्य वर्षस्य बीईटी पुरस्कारः सङ्गीतस्य मनोरञ्जनस्य च उपलब्धीनां सम्मानं कृत्वा तारा-सम्पन्नः प्रकरणः भविष्यति इति प्रतिज्ञायते ।

अशर् इत्यस्मै आजीवनं उपलब्धिपुरस्कारः प्रदत्तः भविष्यति, यदा तु ग्लोरिल्ला, आइस स्पाइस, लट्टो, सुश्री लॉरिन् हिल् तथा वाईजी मार्ले, मुनि लाङ्ग, सेक्सी रेड, शाबूजी, टायल, विक्टोरिया मोनेट्, टैनर एडेल् इत्यादीनां प्रदर्शनानां पङ्क्तिः प्रेक्षकान् मोहितं करिष्यति सायंकाले यावत् इति द हॉलीवुड् रिपोर्टर् इति पत्रिकायाः ​​सूचना अस्ति ।

ड्रेकः विविधवर्गेषु सप्त उल्लेखैः नामाङ्कनस्य नेतृत्वं करोति, यत् समकालीनसङ्गीतस्य उपरि तस्य सततं प्रभावं प्रतिबिम्बयति । दर्शकाः ३० जूनपर्यन्तं दर्शकपरिचयपुरस्कारस्य चयनं कर्तुं भागं ग्रहीतुं शक्नुवन्ति, येन संगीतस्य उत्कृष्टतायाः उत्सवे एकं अन्तरक्रियाशीलं तत्त्वं योजितं भवति ।

पर्दापृष्ठे कोनी ऑर्लाण्डो, जमाल नोइसेट् च आयोजनस्य निरीक्षणं कार्यकारीनिर्माणं च करिष्यन्ति, यत्र जेस्सी कोलिन्स् इन्टरटेन्मेण्ट् निर्माणस्य पतङ्गं करिष्यति ।

BETX 2024 Fan Fest इति द्विदिनात्मकः सांस्कृतिकः उत्सवः लॉस एन्जल्स कन्वेन्शन सेण्टर् इत्यत्र पुरस्कारसमारोहात् पूर्वं भविष्यति, यत्र प्रशंसकाः मुख्यकार्यक्रमस्य जीवन्तं पूर्वाभ्यासं प्रदास्यन्ति।