मुम्बई, स्ट्रीमिंग् सेवा प्राइम विडियो इत्यनेन बुधवासरे घोषितं यत् विजय वर्मा इत्यनेन शीर्षकं कृत्वा तस्याः आगामिश्रृङ्खला "मटका किङ्ग्" इत्यस्य चलच्चित्रनिर्माणं आरब्धम् अस्ति।

अपराध-रोमाञ्चक-प्रदर्शनस्य निर्देशकः नागराज-मञ्जुले अस्ति, यः "फैण्ड्री", "सैराट्" इत्यादिभिः चलच्चित्रैः प्रसिद्धः अस्ति । अभय कुरन्ने इत्यनेन सह मिलित्वा मञ्जुले इत्यनेन पटकथा अपि लिखिता इति प्रेसविज्ञप्तिपत्रे उक्तम्।

"अस्माकं दावं स्थापयितुं सज्जाः! #MatkaKingOnPrime शीघ्रमेव किन्तु अधुना चलच्चित्रीकरणम्," इति प्राइम विडियो घोषणापत्रेण सह स्वस्य सामाजिकमाध्यमहन्डलेषु पोस्ट् कृतवान्, वर्मास्य चरित्रस्य प्रथमं दर्शनं प्रदत्तवान्।

"मटका किङ्ग्" १९६० तमे दशके मुम्बईनगरे स्थिता काल्पनिककथा अस्ति, यत्र उद्यमशीलः...

वैधतां सम्मानं च तृष्णां कुर्वन् कपासव्यापारी ‘मटका’ इति नामकं नूतनं द्यूतक्रीडां आरभते।

अयं क्रीडा नगरं तूफानेन गृह्णाति, पूर्वं धनिनां अभिजातवर्गस्य च कृते आरक्षितस्य भूभागस्य लोकतान्त्रिकं करोति इति आधिकारिकवर्णनानुसारम् ।

श्रृङ्खलायां कृतिका कामरा, साई ताम्हङ्करः, गुलशन ग्रोवरः,...

मुख्य भूमिकाओं में सिद्धार्थ जाधव।

"मटका किङ्ग्" इत्यस्य निर्माणं सिद्धार्थरॉय कपुरः, मञ्जुले च गार्गी कुलकर्णी, आशीष आर्यन्, अश्विनी सिद्वानी च सह रॉय कपुर फिल्म्स् इत्यस्य बैनरेण कृतम् अस्ति ।