विजयः अवदत् - "आशुतोषेण सह कार्यं कर्तुं सुगमता उल्लेखनीयम् अस्ति। अस्माकं बन्धनं स्वाभाविकं भवति, प्रायः इव भवति यत् वयं केवलं द्वौ मित्रौ लम्बमानौ स्मः। एतादृशस्य प्रतिभाशालिनः अभिनेतुः सहकार्यं कृत्वा निःसंदेहं कार्यं सुचारुतरं भवति।

१० मे दिनाङ्के प्रदर्शितं भवितुं निश्चितं मनोवैज्ञानिकं रोमाञ्चकं लेखकस्य जेरी पिण्टो इत्यस्य समीक्षकैः प्रशंसितपुस्तकात् रूपान्तरितम् अस्ति । इदं मुम्बईस्य अण्डरबेली इत्यस्य पृष्ठभूमितः स्थापितं हत्यारहस्यं गहनतया गच्छति तथा च एकस्य नष्टस्य मैत्रीयाः मेलस्य अन्वेषणं करोति।

विजयः अपि अवदत् यत् - "पुलिस-अधिकारिणः भूमिकां निर्वहणेन मयि अद्वितीयः प्रभावः अभवत् । एतादृशाः भूमिकाः मयि आत्मविश्वासं जनयन्ति, तथा च सर्वदा गौरवस्य विषयः भवति। 'मर्डर् इन महिम्' इत्यस्मिन् आशुतोषस्य पार्श्वे कार्यं करणं विशेषतया सार्थकं भवति।

"इदं केवलं भूमिकायाः ​​विषये एव नास्ति; इदं पुलिस-अधिकारिणः वीरतां सम्मानं च दर्शयितुं विषयः अस्ति, यत् मम मनसि यथार्थतया उत्तमं भावः भवति।"

राज आचार्येन निर्देशितं 'मर्डर इन महिम्' इत्येतत् सर्वं मे १० दिनाङ्के ओ जियोसिनेमा प्रीमियम इत्यत्र प्रदर्शितं भविष्यति।