पीएनएन

मुम्बई (महाराष्ट्र) [भारत], १८ जून : अद्यैव मुम्बईनगरस्य अन्धेरीपश्चिमस्य आदर्शनगरे मुख्यातिथिवसन्तराव म्हास्के तथा प्रसिद्धेन प्लेबैकगायिका वैशाली सामन्तेन उद्घाटनस्य चिह्नार्थं रिबन् कटयन्तः हक्काचा स्टूडियो उद्घाटितः। आयोजनस्य शोभां प्लेबैकगायिका अमेया जोग्, प्लेबैकगायिका अनीशः, मुश्ताकशेखः, कमलाकरफण्डः, दीपकपाटिल्, हक्कचास्टूडियोस्य स्वामी डॉ. देवयानीबेन्द्रे च इत्यादयः अनेके उल्लेखनीयव्यक्तिभिः सह शोभितवन्तः डॉ बेन्द्रे राष्ट्रवादी काङ्ग्रेसपक्षस्य अजीतपवारगुटस्य मुम्बईशाखायाः चलच्चित्रसंस्कृतिविभागस्य अध्यक्षः अपि च प्लेबैकगायकः अस्ति ।

उद्घाटनकार्यक्रमे हिन्दी-मराठी-चलच्चित्रयोः सुप्रसिद्धा गायिका वैशाली सामन्तः उपस्थिता आसीत् । अधुना एव सा प्रख्यातस्य संगीतकारस्य ए.आर. अजय देवग्न अभिनीतस्य "मैदान" इत्यस्य चलच्चित्रस्य कृते रहमानः ।

अस्य रिकार्डिङ्ग् स्टूडियो उद्घाटनेन नूतनानां प्रतिभाशालिनां च गायकानां महती लाभः भविष्यति। अत्याधुनिकसाधनेन सह हक्काचा स्टूडियो उच्चगुणवत्तायुक्तं कार्यं प्रतिज्ञायते । एल्बमनिर्माणस्य चलच्चित्रनिर्मातृणां च उत्तमसुविधा भविष्यति, सङ्गीतस्य अन्येषां श्रव्यपरियोजनानां च निर्माणार्थं इष्टतमं वातावरणं प्रदास्यति इति अपेक्षा अस्ति

सेवानिवृत्त DY I.G.R. वसंतराव म्हास्के इत्यनेन नूतन-उद्यमस्य विषये स्वस्य उत्साहः प्रकटितः यत्, "हक्काचा-स्टूडियो उदयमानप्रतिभानां कृते एकः दीपः भविष्यति, तेभ्यः सफलतायै आवश्यकाः संसाधनाः, वातावरणं च प्रदास्यति" इति

पालघरस्य संयुक्तरजिस्ट्रारः दीपकपाटिलः स्टूडियोस्य सम्भाव्यप्रभावं प्रकाशयन् अवदत् यत्, "अस्माकं समुदायस्य कृते एषः स्टूडियो महत्त्वपूर्णः परिवर्तनः अस्ति, यत् आकांक्षिणां कलाकारानां कृते शीर्षस्तरीयसाधनेन स्वकौशलं प्रदर्शयितुं अवसरं प्रदाति।

कमलाकर फाण्ड, आईएएस (सेवानिवृत्त) तथा एमएसआरडीसी इत्यस्य पूर्वमुख्यप्रशासकः अपि अवदत् यत्, "हक्काचा स्टूडियो इत्यस्य स्थापना स्थानीयकलाक्षेत्रस्य कृते एकः महत्त्वपूर्णः क्षणः अस्ति। निःसंदेहं कलाकारानां चलच्चित्रनिर्मातृणां च मध्ये सृजनशीलतां नवीनतां च पोषयिष्यति।

कार्यक्रमे सेवानिवृत्त उपसचिवः भौसाहेब तायदे; तानाज इरानी, ​​चिकित्सक; अनाघा पाटिल, वास्तुकार; संगीता त्रिवेदी; पूजा सक्सेना; सुधीर त्रिवेदी; तथा सारा रेड्डी, अतिथिसमागमं विशिष्टं वर्धयन्।

इयं कथा सतीश रेड्डी इत्यनेन http://worldnewsnetwork.co.in/ इत्यस्मात् विमोचिता अस्ति।