अगरतला (त्रिपुरा) [भारत], त्रिपुरादेशस्य अनानासकृषकाः अभिलेखविध्वंसकं ३० मेट्रिकटन (MT) अनानासस्य प्रेषणेन महत्त्वपूर्णं मीलपत्थरं प्राप्तवन्तः।

त्रिपुराराज्यजैविककृषिविकाससंस्थायाः (TSOFDA) सहकारेण शीलबायोटेकदलस्य नेतृत्वे अयं महत्त्वपूर्णविकासः क्षेत्रस्य कृषिक्षेत्रस्य कृते एकं प्रमुखं कदमम् अस्ति

एषा महत्त्वपूर्णा उपक्रमः एमओवीसीडी-एनईआर तृतीयचरणस्य तत्वाधानेन धलाईमण्डले स्थितेन थलैथर ऑर्गेनिक प्रोड्यूसर कम्पनी लिमिटेड इत्यनेन सह साझेदारीरूपेण कृता आसीत्।

सावधानीपूर्वकं समायोजिताः, शीतलकवाहनेषु परिवहनं च कृतवन्तः अनानासाः बेङ्गलूरु-नगरं प्रति यात्रां प्रारब्धवन्तः । उल्लेखनीयं यत्, एतत् कार्यं नियमितकार्यक्रमस्य आरम्भं चिह्नयति, यत्र प्रतिसप्ताहं यात्रां कर्तुं द्वौ शीतलकयुक्तौ ट्रकौ निर्धारितौ, येन उत्पादानाम् विपण्यं प्रति निरन्तरं प्रवाहः सुनिश्चितः भवति

टीएसओएफडीए-संस्थायाः प्रवक्ता अवदत् यत्, "अस्मिन् वर्षे अद्यावधि अनानासस्य एषः बृहत्तमः मालः अस्ति, यत् अस्माकं अनानास-कृषी-समुदायस्य लचीलतां समर्पणं च बोधयति

एतेन कृषकाणां मध्ये आशावादस्य नवीनभावना उत्पन्ना, ये एतादृशं प्रेषणं स्वजीविकायाः ​​वर्धनार्थं महत्त्वपूर्णं सोपानं मन्यन्ते

कृषकाणां आयस्य दुगुणीकरणस्य सर्वकारस्य दृष्टिकोणस्य पूर्तये एतादृशाः सामरिकाः उपायाः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति विशेषज्ञाः मन्यन्ते। शील् बायोटेक टीमस्य टीएसओएफडीए च समन्विताः प्रयासाः न केवलं कृषिसमृद्धेः प्रति तेषां प्रतिबद्धतां प्रकाशयन्ति अपितु क्षेत्रस्य जैविककृषीक्षेत्रे स्थायिवृद्धेः मार्गं प्रशस्तं कुर्वन्ति।