वाशिङ्गटन [अमेरिका], वैनेसा हजेन्स् गुरुवासरे प्रथमस्य बालकस्य जन्मं प्रकाशितवान् इति कारणेन पपराजी इत्यस्य उपरि आक्षेपं कृतवती।

शुक्रवासरे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये गृहीत्वा अभिनेत्री-गायिका परिवारस्य गोपनीयतायाः अनादरं, शोषणं च कृत्वा पपराजी-समूहस्य आलोचनां कृतवती ।

सा लिखितवती यत्, "अस्मिन् अत्यन्तं विशेषे समये अस्माकं परिवारस्य गोपनीयतायाः अनादरः, शोषणं च अभवत् इति वयं निराशाः स्मः" इति सा लिखितवती

वैनेसा अद्यापि स्वस्य सामाजिकमाध्यमेषु स्वस्य शिशुस्य चित्राणि न साझां कृतवती।

वैनेसा हजेन्स् तस्याः पतिः बेसबॉलक्रीडकः कोल टकरः च गुरुवासरे प्रथमस्य बालकस्य स्वागतं कृतवन्तौ।

टीएमजेड् इत्यस्य अनुसारं २०२० तमे वर्षे डेटिङ्ग् आरब्धं २०२३ तमे वर्षे मेक्सिकोदेशे ग्रन्थिं बद्धं च दम्पती अद्यैव लॉस एन्जल्सनगरस्य चिकित्सालयात् नवजातेन सह निर्गच्छन् दृष्टः।

टीएमजेड् इत्यनेन वैनेसा इत्यस्याः चिकित्सालयं निर्गत्य प्रथमानि छायाचित्राणि प्रकाशितानि ।

चित्रेषु वैनेसा चक्रचालकायाः ​​उपरि, एकस्याः परिचारिकायाः ​​सहाय्येन, स्वस्य नवजातं धारयन्ती दृश्यते । कोल टकरः तस्याः पृष्ठतः गच्छति, स्वपरिवारस्य सुरक्षां सुनिश्चितं करोति ।

वैनेसा आस्कर २०२४ रेड कार्पेट् इत्यत्र स्वस्य गर्भधारणस्य घोषणां कृतवती । सा कोल टकर च गतवर्षस्य डिसेम्बर्-मासस्य द्वितीये दिने मेक्सिकोदेशस्य तुलुम-नगरे आत्मीय-बोहेमियन-समारोहे विवाहं कृतवन्तौ ।

अद्यतनकाले ई!

सा अवदत्, "अहं मम बालकान् मम सर्वाणि कार्याणि दर्शयिष्यामि। अतः एव अहं मम करियरस्य मार्गे वस्तूनि चिनोमि। अहं निश्चयं कर्तुम् इच्छामि यत् यदा मम बालकाः सन्ति तदा तेषां कृते प्रत्येकं वयसि किमपि द्रष्टुं शक्यते। " " .

वैनेसा अन्तिमे समये विल् स्मिथ्, मार्टिन् लॉरेन्स् इत्येतयोः पार्श्वे बैड् बॉयस्: राइड् ऑर् डाई इति चलच्चित्रे दृष्टा । पूर्वं सा अभिनेतृभिः ऑस्टिन् बटलर्, जैक् एफ्रोन् च इत्यनेन सह सम्बद्धा आसीत् ।