Ranchi, भाजपा विपक्षशासितराज्येषु सर्वकारान् पतितुं प्रयतमाना आसीत् bu लोकतन्त्रं असफलं कर्तुं न शक्यते इति झारखण्डस्य पूर्वसीएम हेमन्तसोरेनः जेलतः सन्देशे अवदत् यत् तस्य पत्नी कल्पना रविवासरे राञ्चीनगरे मेगासभायां पठितवती।



सा विपक्षस्य खण्डस्य INDIA इत्यस्य 'Ulgulan Nyay' इति सभायां वदति स्म, यस्मिन् 28 दलानाम् नेतारः उपस्थिताः आसन्।



सा अवदत् यत्, दिल्ली-नगरस्य मुख्यमन्त्री अरविन्द केजरीवालः मम पतिः हेमन्तसोरेन् च निर्वाचनात् पूर्वमेव स्वसर्वकारस्य विरुद्धं षड्यंत्रं कुर्वन्तः बलाः जेलम् आस्ताम्।



भर्तुः सन्देशं पठन्ती सा अवदत् यत्, "विपक्षस्य स्वरं दमनार्थं ई, सीबीआई इत्यादीनां केन्द्रीयसंस्थानां दुरुपयोगः क्रियते किन्तु भाजपा, suc बलानि च झारखण्डात् बहिः निष्कासितानि भविष्यन्ति।



सोरेन् इत्ययं कथितभूमिधोखाधड़ीसम्बद्धस्य धनशोधनप्रकरणस्य सन्दर्भे ३१ जनवरी दिनाङ्के ईडीद्वारा गृहीतः, तस्य मुख्यमन्त्रीपदस्य त्यागपत्रस्य तत्क्षणमेव।



"तेषां (भाजपा) १० वर्षीयकार्यकाले तेषां आदिवासीसमुदायेषु तेषां अधिसूचितक्षेत्रेषु च सर्वाधिकं निर्दयी दुष्टदृष्टिः वर्तते। उदाहरणार्थं मणिपुरं विगतमासान् यावत् दहति। तत्र सम्झौताः क्रियन्ते।



भाजपासर्वकारेण लद्दाखं संविधानस्य षष्ठानुसूचौ समावेशयितुं प्रतिज्ञातं किन्तु तस्य क्षेत्रस्य जनानां कृते तत् न दत्तम् इति कल्पना स्वपतिसन्देशं पठन् अवदत्।



"यदि एनडीए २०२४ लोकसभानिर्वाचने विजयं प्राप्नोति तर्हि राज्यस्य देशस्य च आदिवासिनः कृते महत् खतरा भविष्यति। झारखण्डस्य किमपि मूल्ये रक्षणं देशस्य उद्धारः एव" इति तत्र पठितम्।



सः दावान् अकरोत् यत् २००० तमे वर्षे राज्यस्य निर्माणानन्तरं परिसीमनस्य प्रस्तावः कृतः, परन्तु बृहत्प्रमाणेन विरोधान् कृत्वा अपि तत् न कृतम् ।

पूर्वसीएम इत्यनेन पश्चात्युद्धवर्गेभ्यः २७ प्रतिशतं आरक्षणस्य मार्गः प्रशस्तस्य अतिरिक्तं झारखण्डे सारनाधर्मसंहितायाः कार्यान्वयनस्य आवश्यकतायाः अपि बलं दत्तम्।

"झारखण्डस्य जनाः यावत् स्वस्य अधिकारं न प्राप्नुयुः तावत् यावत् स्वस्य अधिकारस्य कृते युद्धं कुर्वन्ति एव... वयं २०२४ तमस्य वर्षस्य लोकसभानिर्वाचनं दृढतया युद्धं करिष्यामः, तत् च विजयं प्राप्नुमः ... भाजपायाः झारखण्डात् बहिः निष्कासनं कर्तव्यम् अस्ति।



कल्पना सोरेन् गण्डे विधानसभासीटस्य उपनिर्वाचनं कर्तुं शक्नोति, यत् मे २० दिनाङ्के भवितुं निश्चितम् अस्ति।