वाशिंगटन [अमेरिका], अभिनेतारः लुकास् ब्रायन्ट्, ब्रूस् डेविसनः, मिशेल् हर्ड् च परिवारकेन्द्रितस्य हास्यचलच्चित्रस्य '२५ माइल्स टु नॉर्मल्' इत्यस्य कलाकारेषु सम्मिलिताः दृश्यन्ते इति द हॉलीवुड् रिपोर्टर् इत्यस्य सूचना अस्ति

जोशुआ ब्रैण्डन् इत्यस्य चलच्चित्रस्य अधिग्रहणं आर्टिस्ट् व्यू इन्टरटेन्मेण्ट् इत्यनेन कृतम् अस्ति, अस्मिन् मासे च कान्सास् सिटी तथा सेण्ट् जोसेफ्, मिसूरी इत्यत्र निर्माणं आरभ्यते । राचेल् निकोल्स्, एड् बेग्ले जूनियर, डी वालेस् च एन्सेम्बल् कास्ट् सम्पूर्णं कुर्वन्ति ।

'२५ माइल्स् टु नॉर्मल्' इति कथा एकस्य वैद्यस्य (ब्रायन्ट्) तस्य विरक्तपितुः (डेविसनस्य) च परितः परिभ्रमति यतः ते अनिच्छया स्वपरिवारस्य शेषैः सह पुनः मिलितुं सहमताः भवन्ति

पीटर फोल्डी इत्यस्य फिल्मस्ट्रीट् प्रोडक्शन्स् तथा बी.एल. RcR Cinema कृते Fleischer, Brandon Spitfire Cinema लेबलस्य अन्तर्गतं निर्माणं करिष्यति।

"जोशः अविश्वसनीयः युवा चलच्चित्रनिर्माता अस्ति, अहं च तस्य सह अस्मिन् प्रहसने हृदयस्पर्शी परियोजनायां साझेदारी कृत्वा रोमाञ्चितः अस्मि" इति आर्टिस्ट् व्यू अध्यक्षः स्कॉट् जे जोन्सः एकस्मिन् वक्तव्ये अवदत्।

ब्रैण्डन्, यः ब्रायन्ट् इत्यनेन सह Syfy श्रृङ्खलायां 'हेवेन्' इत्यत्र कार्यं कृतवान्, सः साझां कृतवान् यत्, "इयं मम हृदयस्य अतीव प्रियं पारिवारिककथा अस्ति, अस्मिन् अकार्यकरपितृपुत्रसम्बन्धे लुकास् ब्रूस् च दृष्ट्वा अहं परे उत्साहितः अस्मि। लुकास् प्रथमं वचनं उक्तवान् मया कदापि हेवेन् इत्यत्र निर्माणं कृतम् आसीत्, एतावता वर्षेभ्यः अनन्तरं पुनः तस्य सह कार्यं कर्तुं शक्नुवन् स्वप्नः एव ।”

लुकास् ब्रायन्ट् कनाडा-अमेरिका-देशस्य अभिनेता अस्ति, यः क्रेजी कैनक्स्, एन् अमेरिकन् इन कनाडा, द इलेवेन्थ आवर इत्यादिषु कार्येषु प्रसिद्धः अस्ति । ब्रायन्ट् पैट्रिसिया पियर्सन् इत्यस्याः पुस्तकाधारितस्य टीवी-चलच्चित्रे प्लेयिङ्ग् हाउस् इत्यस्मिन् केल्विन् पुडी इत्यस्य भूमिकां निर्वहति स्म । ए वेरी मेरी डौटर आफ् द ब्राइड्, द वौ इति चलच्चित्रेषु ब्रायन्ट् इत्यस्य सहायकभूमिकाः आसन् । २०१० तमे वर्षे ब्रायन्ट् स्टीफन् किङ्ग् इत्यस्य उपन्यासस्य 'द कोलोराडो किड्' इत्यस्य आधारेण निर्मितस्य टीवी-श्रृङ्खलायाः हेवेन् इत्यस्मिन् नाथन् इत्यस्य रूपेण मुख्यभूमिकां अवतरितवान् ।

डेविसनः सर्वोत्तमसहायकनटस्य अकादमीपुरस्काराय नामाङ्कितः, तथा च गोल्डन् ग्लोब् पुरस्कारं, स्वतन्त्र आत्मापुरस्कारं च प्राप्तवान्, दीर्घकालीनसहचरः इति चलच्चित्रे अभिनयस्य कृते हर्ड् स्टार ट्रेक्: पिकार्ड्, ब्लाण्ड्स्पॉट् इत्येतयोः चलच्चित्रयोः अभिनयार्थं प्रसिद्धः अस्ति ।