तथापि तस्याः प्रथमं वेतनं एतेषु कस्मात् अपि कार्यात् न आगतं, तस्याः कृते च अवश्यमेव अत्यधिकः अनुभवः आसीत् ।

सम्प्रति ‘कृष्णमोहिनी’ इत्यस्मिन् दृश्यमाना अनुष्का साझां कृतवती यत्, “अहं मन्ये मम प्रथमं कार्यं तदा आसीत् यदा अहं चतुर्थश्रेण्यां आसम्। मम पिता मां गृहे कचरान् मुक्तुं पृष्टवान्, अहं च 'कबादीवाला' इत्यस्मै दत्तवान्। तदर्थं मया ७० रुप्यकाणि प्राप्तानि” इति ।

“ततः परं मम मासिकं कार्यं जातम् । अहं तत् धनं सञ्चयित्वा मम मातापितृणां जन्मदिनस्य, मातृदिवसस्य, पितृदिवसस्य च कृते शिल्पसामग्रीः उपहाराः च स्वयमेव क्रीत्वा कदाचित् भ्रातुः ऋणं ददामि स्म” इति सा साझां कृतवती

अग्रिमे अजय देवग्न-ताबू-अभिनेतृषु 'औरोन् मेन् कहान दम था' इत्यस्मिन् दृश्यमानायाः अभिनेत्री इत्यस्याः कथनमस्ति यत् - “दशमवर्षस्य अनन्तरं विरामसमये अपि मया मम गैरेज्-मध्ये लघु-नृत्य-शिल्प-वर्गः आरब्धः, तत्र छात्राः अल्पाः एव आसन् . तस्मात् च यत् धनं प्राप्तवान् तस्मात् अहं तरणसङ्घं सम्मिलितवान्, गृहे आवश्यकानि च कतिपयानि वस्तूनि प्राप्तवान्” इति ।

प्रौढरूपेण अनुष्का इत्यस्याः प्रथमं कार्यं एकस्य ब्राण्ड् इत्यस्य मॉडल् रूपेण आसीत् यत् प्रतियोगितायाः समये तां दृष्टवान् ।

“अहं अहमदाबाद-नगरस्य सर्वत्र होर्डिङ्ग्-विषये आसीत् । अभिनेतृत्वेन मम प्रथमं कार्यं अहमदाबादनगरस्य छप् इति संस्थायाः सह वीथिनाटकम् आसीत्, यस्य कृते मया २५०० रुप्यकाणि प्राप्तानि, तत् च अहं दिवाली-अवकाशार्थं गृहं गच्छन् प्रत्यक्षतया मम मम्मते दत्तवती” इति सा अवदत्

सा अपि अवदत् यत् – “एतावन्तः व्यवसायाः मया एतावन्तः कार्याः कृताः । अहं महाविद्यालये अध्ययनं कुर्वन् स्टाइलिस्टरूपेण, छायाचित्रकारैः सह सहायकरूपेण, मॉडलरूपेण, ततः प्रथमवारं मुम्बईनगरम् आगत्य विपणनकार्यकारीरूपेण कार्यं कृतवान्” इति ।

अनौष्का उक्तवती यत्, यद्यपि सा निश्चिता नास्ति यत् तस्याः प्रथमं कार्यं कः आसीत् तथापि सा अत्यल्पवयसि एव स्वस्य आयं बचतम्, व्ययः, विलासिता, प्रौढत्वेन निवेशः च इति विभक्तुं शिक्षते स्म

“विलासिता मम कृते तानि वस्तूनि सन्ति यत् अहं मम गृहस्य, मम मातापितृणां, मम भ्रातृभ्रातृणां, यात्रायाः च कृते क्रीणामि । व्ययः मम मासिकः नियमितव्ययः अस्ति। बचतनिवेशः च, अहं न मन्ये यत् मया व्याख्यातुं आवश्यकता नास्ति। परन्तु एकं कार्यं अहं तदा तदा सुनिश्चितं करोमि यत् आत्मनः शिक्षणं, आत्मनः निवेशः च यतः तथैव अहं कार्यं प्राप्स्यामि । अहं मम आयस्य भागं समाजाय पुनः दातुं बालशिक्षायां महिलासङ्गठनेषु च योगदानं दातुं विश्वसिमि” इति सा अजोडत्।