लखनऊ, अत्र भवनस्य पतने मृतानां संख्या अष्टपर्यन्तं वर्धिता यतः उद्धारकाः मलिनमवशेषात् त्रीणि अपि शवः बहिः आकृष्य इति रविवासरे अधिकारिणः अवदन्।

अत्र परिवहननगरक्षेत्रे शनिवासरे सायं त्रिमहलाभवनस्य आवासगोदामस्य, मोटरकार्यशालायाः च पतने अष्टाविंशतिः जनाः घातिताः।

राज्य आपदाप्रतिक्रियाबलेन उद्धारकार्यक्रमे राजकिशोर (२७), रुद्रयादव (२४) जगरूपसिंह (३५) इति त्रयाणां शवः बरामदः इति राहतआयुक्तः जी एस नवीनः अवदत्।

अद्यापि शल्यक्रिया प्रचलति।

एकः वरिष्ठः जिलाप्रशासनस्य अधिकारी अवदत् यत् ते अधुना एतत् सुनिश्चित्य ध्यानं ददति यत् अन्यः कोऽपि मलिनमण्डपस्य अधः न फसति।

पुलिसेन उक्तं यत् भवनस्य निर्माणं प्रायः चतुर्वर्षपूर्वं कृतम् आसीत्, घटनायाः समये किञ्चित् निर्माणकार्यं प्रचलति स्म। शनिवासरे सायं ४:४५ वादने यदा एषा घटना अभवत् तदा अधिकांशः पीडिताः भूतलस्य उपरि कार्यं कुर्वन्तः आसन्।

घातितजनाः मण्डलस्य लोकबन्धुअस्पतालसहितविभिन्नचिकित्सालयेषु प्रवेशिताः सन्ति।

अधिकारिणां मते भवनस्य भूतलस्य मोटरकार्यशाला, गोदामः, प्रथमतलस्य चिकित्सागोदामः, द्वितीयतलस्य कटलरीगोदामः च आसीत्

चिकित्सागोदामे कार्यं कुर्वन् आहतानाम् अन्तर्गतः आकाशसिंहः भवनस्य एकस्मिन् स्तम्भे दरारः विकसितः इति अवदत्।

"वृष्टिः आसीत् इति कारणेन वयं भूतलम् अवतरन्तः आसन्। भवनस्य एकः स्तम्भः दरारं विकसितवान् इति वयं अवलोकितवन्तः। सहसा अस्माकं उपरि सम्पूर्णं भवनं पतितम्" इति सः अवदत्।