मुम्बई- घरेलुइक्विटीबाजारेषु अस्थिरतायाः विदेशीयनिधिनाञ्च सततं बहिर्वाहस्य च कारणात् शुक्रवासरे रुप्यकस्य सर्वाणि प्रारम्भिकलाभानि न्यूनीकृत्य अमेरिकीडॉलरस्य विरुद्धं ८३.४९ (अस्थायी) इति मूल्ये २ पैस् न्यूनं कृत्वा बन्दः अभवत्। भूतः।

विदेशी मुद्राव्यापारिणः अवदन् यत् मासस्य अन्ते तैलविपण्ये कम्पनीभिः ग्रीनबैकस्य वर्धिता माङ्गलिका भारतीयमुद्रायाः उपरि अपि भारं जनयति यद्यपि कच्चे तेलस्य मूल्यस्य न्यूनतायाः कारणेन किञ्चित् समर्थनं प्राप्तवती।

अन्तरबैङ्क विदेशी मुद्रा बाजारे स्थानीय इकाई ८३.२५ इत्यत्र उद्घाटिता, सत्रस्य कालखण्डे ८३.२३ इत्यस्य अन्तर्दिवसस्य उच्चतमस्य ८३.४९ इत्यस्य न्यूनतमस्य च मध्ये दोलितवती अन्ततः ८३.४९ (अस्थायी) मूल्ये समाप्तः अभवत् येन पूर्वसमाप्तिस्तरात् २ पैसस्य हानिः पञ्जीकृता।गुरुवासरे अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य मूल्यं ११ पैसे वृद्ध्या सह ८३.२९ इति मूल्ये समाप्तम्। बीएनपी परिबास् इत्यस्य शारखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत् तेलविपणनकम्पनीभ्यः आयातकेभ्यः च मासस्य अन्ते डॉलरस्य माङ्गल्याः कारणेन रुप्यकस्य न्यूनता अभवत्।

“मध्यपूर्वे भूराजनीतिकतनावस्य मध्यं सुरक्षितस्थाननिवेशस्य माङ्गल्याः मध्यं अमेरिकीडॉलरस्य समग्रसुदृढीकरणस्य कारणेन रुप्यकस्य व्यापारः किञ्चित् न्यूनः भविष्यति इति वयं अपेक्षामहे।

"निर्वाचनपरिणामानां विषये अनिश्चिततायाः मध्यं घरेलुबाजारेषु अस्थिरतायाः कारणेन अपि रुप्यके नकारात्मकदबावः उत्पन्नः। तथापि अद्यत्वे वैश्विकबाजारेषु सकारात्मकप्रवृत्तिः निम्नस्तरस्य रुप्यकस्य समर्थनं कर्तुं शक्नोति" इति चौधरी अवदत्।,

व्यापारिणः आगामिनि घरेलुजीडीपी-आँकडानां तथा अमेरिका-देशात् राजकोषीय-घात-आँकडानां तथा व्यक्तिगत-उपभोग-व्यय-मूल्य-सूचकाङ्कात् संकेतान् गृह्णन्ति इति अपेक्षा अस्ति चौधरी अवदत् यत्, “USD-INR स्पॉट् मूल्यं ८३.१० तः ८३.७० रुप्यकाणां मध्ये भविष्यति।

इदानीं षट् मुद्राणां विरुद्धं ग्रीनबैक् इत्यस्य सामर्थ्यं मापनं कुर्वन् डॉलरसूचकाङ्कः ०.०२ प्रतिशतं न्यूनः १०४.६४ इति मूल्ये व्यापारं कुर्वन् आसीत् ।

अमेरिकी-उत्तर-उत्पादस्य नवीनतम-आँकडानां प्रकाशनानन्तरं गुरुवासरे अमेरिकी-डॉलरस्य मूल्यं न्यूनीकृतम्, यस्मिन् विश्वस्य बृहत्तमस्य अर्थव्यवस्थायाः जनवरी-मार्च-त्रिमासे अपेक्षितापेक्षया मन्दतरं १.३ प्रतिशतं वृद्धिः अभवत् इति विश्लेषकानाम् अनुसारम्। अनेन फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीयाः अपेक्षा वर्धिता अस्ति ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.४४ प्रतिशतं न्यूनीकृत्य ८१.५ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।घरेलुइक्विटीबाजारे ३० भागयुक्तः बीएसई सेन्सेक्सः ७३,९६१.३१ इति मूल्ये ७५.७१ अंकाः अथवा ०.१० प्रतिशतं अधिकः अभवत्। व्यापकः एनएसई निफ्टी ४२.० अंकैः अथवा ०.१९ प्रतिशतं अधिकं २२,५३०.७० इति स्थाने समाप्तः ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे पूंजीबाजारे शुद्धविक्रेतारः आसन्, यतः तेषां कृते ३,०५०.१५ कोटिरूप्यकाणां भागाः विक्रीताः इति विनिमयदत्तांशैः उक्तम्।