नवीदिल्ली, राष्ट्रपतिः द्रौपदी मुर्मू लोकसभनिर्वाचनस्य षष्ठचरणस्य शनिवासरे अत्र नवीदिल्लीनिर्वाचनक्षेत्रे सर्वमहिलामतदानबूटे मतदानं कृतवती इति अधिकारिणः अवदन्।

मुर्मूः राष्ट्रपति-संपत्त्याः अन्तः गुलाबी-श्वेत-वर्णैः अलङ्कृतं बूथं प्रातः ९ वादनस्य समीपे प्राप्तवान् इति ते अवदन्।

पश्चात् मुर्मू "अहं गर्वितः मतदाता" इति लिखितस्य पृष्ठभूमितः मीडियाव्यक्तिं कृते फोटोग्राफं दत्त्वा स्वस्य मसियुक्तां अङ्गुलीं उपरि धारितवती ।

"राष्ट्रपतिभवनः X इत्यत्र एकस्मिन् पोस्ट् मध्ये वदति यत्, "राष्ट्रपतिभवनः कतारं सम्मिलितवती, राष्ट्रपतिभवसङ्कुलस्य अन्तः डॉ. राजेन्द्रप्रसादकेन्द्रीयविद्यालये परागणकेन्द्रे मतदानं कृतवती। एषः महिलाकर्मचारिभिः प्रबन्धितः गुलाबीवर्णीयः बूथः अस्ति।"

दिल्लीनगरस्य सप्तलोकसभाक्षेत्रेषु -- चान्दनीचौकः, नॉर्थईस् दिल्ली, पूर्वदिल्ली, नवीदिल्ली, उत्तरपश्चिमदिल्ली, पश्चिमदिल्ली, दक्षिणदिल्ली च - मतदानं प्रातः ७वादने आरब्धम्।

ओडिशानगरस्य मुर्मूः २०२२ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के भारतस्य १५ तमे राष्ट्रपतित्वेन शपथं गृहीतवान् ।

सा गतवर्षस्य नवम्बर् २८ दिनाङ्के अद्यतनपतेन सह स्वस्य नूतनं मतदातापरिचयपत्रं प्राप्तवती। तस्याः पुरातनं मतदातापत्रं तस्याः ओडिशा-सङ्केतं धारयति स्म ।