“अस्य शिखरसम्मेलनस्य माध्यमेन राज्ये निवेशः वर्धते, नूतनाः रोजगारस्य अवसराः अपि सृज्यन्ते। युवानां कृते स्वरोजगारस्य अवसरान् प्राथमिकताम् अददात्” इति मुख्यमन्त्री संशोधिते बजटे २०२४-२५ मध्ये कृतानां घोषणानां कृते युवानां कृतज्ञतासभां सम्बोधयन् अवदत्।

सः अवदत् यत् बजटे अस्मिन् वर्षे युवानां कृते एकलक्षं कार्याणि घोषितानि सन्ति।

“राज्यसर्वकारः युवानां कृते सार्वजनिकनिजी, वाणिज्यिकसहितेषु सर्वेषु क्षेत्रेषु अधिकतमं रोजगारस्य अवसरं प्रदास्यति। ग्रामीणक्षेत्रे युवानां मध्ये प्रतिभायाः अभावः नास्ति, तस्याः प्रतिभायाः अग्रे आनेतुं आवश्यकता वर्तते” इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् युवानः एव देशस्य भविष्यं, राजस्थानः युवानां ऊर्जया, उत्साहेन च प्रगतेः नूतनं अध्यायं लिखिष्यति।

“युवानां स्वप्नानां, तेषां आकांक्षाणां च पूर्तये अस्माकं सर्वकारः प्रतिक्षणं प्रति सेकण्डं च कार्यं कुर्वन् अस्ति” इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् बजटस्य कारणात् महाराणा प्रताप क्रीडाविश्वविद्यालयः, विभागस्तरस्य क्रीडामहाविद्यालयः, 'खेलोराजस्थानयुवाक्रीडा' इत्यादीनां घोषणानां माध्यमेन ग्रामीणयुवानां प्रतिभां अग्रे आनेतुं शक्नोति।