जयपुर, राजस्थानस्य केषुचित् भागेषु लघुतः मध्यमपर्यन्तं वर्षा अभवत्, केषुचित् क्षेत्रेषु च प्रचण्डवृष्टिः अभवत् इति अत्रत्याः मौसमकेन्द्रेण मंगलवासरे उक्तम्।

मौसमकेन्द्रस्य प्रवक्ता राधेश्यामशर्मा अवदत् यत् मंगलवासरे प्रातः ८:३० वादने समाप्तं गत २४ घण्टेषु हनुमानगढस्य डुङ्गराना राज्ये सर्वाधिकं ७७ मि.मी.वृष्टिः अभवत्।

अस्मिन् काले ढोलपुरस्य बाडीयां ४२ मि.मी., डुंगरपुरे वेजा ३४ मि.मी., सीकरस्य रामगढे शेखावतान् ३० मि.मी., डुङ्गरपुरस्य धम्बोलायां २७ मि.मी., चूरु २९ मि.मी. अन्येषु विभिन्नेषु स्थानेषु १ तः १७ मि.मी.पर्यन्तं वर्षा अभवत् ।

प्रातः ८:३० वादनतः सायं ५:३० वादनपर्यन्तं राज्ये अबूपर्वते सर्वाधिकं वर्षा ७ मि.मी., तदनन्तरं चुरुनगरे ५ मि.मी., बरननगरस्य अण्टानगरे १.५ मि.मी.

श्रीगंगानगरः मंगलवासरे राज्यस्य सर्वाधिकं उष्णं स्थानं आसीत् यत्र अधिकतमं तापमानं ४३.२ डिग्री सेल्सियस आसीत् । बीकानेर् मध्ये ४१.७ डिग्री सेल्सियस, जैसलमेर ४१.१ डिग्री सेल्सियस, फलोडी ४० डिग्री सेल्सियस, बार्मेर ३९.६ डिग्री सेल्सियस, जोधपुरे ३८.२ डिग्री सेल्सियस च इति शर्मा अवदत्।

राज्यस्य अन्येषु स्थानेषु अधिकतमं तापमानं ३६.५ डिग्री सेल्सियसतः २७.६ डिग्री सेल्सियसपर्यन्तं भवति ।

गतरात्रौ राज्यस्य अधिकांशस्थानेषु ३१.२ डिग्री सेल्सियसतः २२ डिग्री सेल्सियसपर्यन्तं तापमानं ज्ञातम्।

शर्मा उक्तवान् यत् पूर्वराजस्थानस्य जयपुर-भारतपुर-कोटा-उदयपुर-मण्डलेषु केषुचित् भागेषु वर्षा-क्रियाकलापः निरन्तरं भविष्यति तथा च आगामिषु दिनेषु भरतपुर-मण्डले एकस्मिन् वा द्वयोः वा स्थानेषु प्रचण्डवृष्टिः सम्भवति।

सः अवदत् यत् पश्चिमराजस्थानस्य बीकानेरविभागस्य केषुचित् भागेषु आगामिषु द्वौ-त्रयदिनेषु वर्षा सम्भवति।

जोधपुरमण्डले सीमान्तक्षेत्रेषु च विच्छिन्नस्थानेषु लघुवृष्टेः सम्भावना वर्तते। अवशिष्टेषु भागेषु मुख्यतया शुष्कं भवितुं शक्यते इति प्रवक्ता अवदत्।