जयपुरः, हृदयरोगयुक्तः १० कक्षायाः छात्रः राजस्थानस्य दौसामण्डलस्य एकस्मिन् विद्यालये बेहोशः भूत्वा जन्मदिनस्य एकदिनानन्तरं शनिवासरे मृतः इति पुलिसैः उक्तम्।

चिकित्सकानाम् शङ्का अस्ति यत् १६ वर्षीयस्य यतेन्द्र उपाध्यायस्य हृदयघातः अभवत् किन्तु मृत्योः सटीककारणं केवलं पोस्टमार्टम अनन्तरमेव ज्ञातुं शक्यते, यस्य कृते बालकस्य परिवारजनाः सहमतिम् न दत्तवन्तः इति एसएचओ बन्दिकुई पुलिस स्टेशन प्रेम चन्दः अवदत्।

सः अवदत् यत् निजीविद्यालयस्य प्रशासनेन उपाध्यायस्य बन्दिकुई उपजिल्लाचिकित्सालये नीतः यत्र वैद्याः तं मृतं घोषितवन्तः।

उपाध्यायः हृदयरोगस्य चिकित्सां कुर्वन् आसीत् इति एस.एच.ओ.

चिकित्सालये कर्तव्यनिष्ठः वैद्यः पवन जरवालः अवदत् यत्, "विद्यालयस्य कर्मचारी बालकं चिकित्सालयं आनयत्। तस्य आनयनसमये हृदयस्पन्दनं नासीत्। वयं CPR (cardiopulmonary resuscitation) कृतवन्तः परन्तु व्यर्थम्।

"तस्य परिवारजनाः अवदन् यत् तस्य हृदयरोगः अस्ति। ते मृत्योः परीक्षणाय सहमतिम् न दत्तवन्तः, एतत् च पुलिसं प्रति प्रसारितम्" इति सः अवदत्।

बालकस्य परिवारजनैः उक्तं यत् ते तस्य अन्तिमसंस्कारं स्वजन्मग्रामे अलवरनगरे करिष्यन्ति इति पुलिसैः उक्तम्।