यूपी मुख्यमन्त्री योगी आदित्यनाथस्य निर्देशानुसारं उत्तरप्रदेशराज्यपथपरिवहननिगमस्य (यूपीएसआरटीसी) बेडे १२० विद्युत्बसाः (१०० बसयानानां अतिरिक्तं) योजयितुं प्रक्रिया तीव्रगत्या प्रचलति।

एताः बसयानानि अलीगढ, मुरादाबाद, लखनऊ, अयोध्या, गोरखपुर इत्यादिषु पञ्चसु नगरेषु प्रचलन्ति। एताः विद्युत्बसाः आधुनिकसुविधाभिः उन्नतसाधनैः च सुसज्जिताः भविष्यन्ति। अलीगढ-मुरादाबाद-प्रदेशेषु प्रत्येकं ३० विद्युत्बसः, लखनऊ, अयोध्या, गोरखपुर च प्रत्येकं २० विद्युत्बसः प्रचलति

परिवहनमन्त्री दयाशंकरसिंहस्य मते अलीगढक्षेत्रे जेवरमार्गेण अलीगढ-नोएडा-मार्गे १० विद्युत्बसाः, अलीगढ-बल्लबगढ-फरीदाबादमार्गे चत्वारि बसयानानि, अलीगढ-मथुरामार्गे चत्वारि बसयानानि, अष्टौ बसयानानि च... अलीगढ-कौशाम्बी-खुर्जामार्गेण, अलीगढ-दिबाई-अनुपशहर-संभल-मुरादाबाद-मार्गे च चत्वारि बसयानानि ।

तथैव मुरादाबादक्षेत्रे ३० विद्युत्बसाः प्रचलन्ति। तेषु १० बसयानानि मुरादाबाद-कौशाम्बी-मार्गे, षट् मुरादाबाद-मेरठ-मार्गे, चत्वारि मुरादाबाद-नजीबाबाद-कोटद्वार-मार्गे, द्वे काठघर-बरेली-मार्गे, चत्वारि काठघर-हल्द्वानी-मार्गे, द्वे च... काठघर-अलीगढ-मार्गे, काठघर-रामनगर-मार्गे च द्वौ ।

लखनऊक्षेत्रे नवबाराबङ्कीस्थानक-अवधबसस्थानकमार्गे २० विद्युत्बसाः प्रचलन्ति। तथैव अयोध्याप्रदेशे अयोध्या-लखनऊ-मार्गे चत्वारि, अयोध्या-गोरखपुर-मार्गे चत्वारि, अयोध्या-प्रयागराज-गोण्डा-मार्गे षट्, अयोध्या-सुल्तानपुर-वाराणसी-मार्गे षट् बसयानानि च प्रचलन्ति । अयोध्याक्षेत्रे कुलम् २० विद्युत्बसाः प्रचलन्ति।

गोरखपुरक्षेत्रे २० विद्युत्बसाः कार्यरताः भविष्यन्ति। गोरखपुर-आजमगढ-वाराणसी-मार्गे त्रीणि बसयानानि, गोरखपुर-गाजीपुर-वाराणसी-मार्गे ३, गोरखपुर-अयोध्या-मार्गे चत्वारि, गोरखपुर-सोनौली-मार्गे चत्वारि, गोरखपुर-महाराजगञ्ज-ठुठीबारी-मार्गे द्वे, एकः गोरखपुर-सिद्धार्थनगर-गोरखपुर-पदरौना-मार्गेषु प्रत्येकं, गोरखपुर-ताम्कुही-मार्गे च द्वौ ।

एतेषां बसयानानां निविदाप्रक्रिया शीघ्रमेव आरभ्यते।