स्टुट्गार्ट् [जर्मनी], स्टुट्गार्ट्-नगरे स्पेनस्य रात्रौ आसीत् यतः ते मेजबानं जर्मनी-देशं पिप् कृत्वा सेमी-फाइनल्-क्रीडायां स्वस्थानं मुद्रितवन्तः, यत्र चलन्त्याः यूरो-२०२४-क्रीडायाः एमएचपीएरेना-क्रीडायां क्वार्टर्-फायनल्-क्रीडायां २-१ इति स्कोरेन विजयः प्राप्तः

जर्मन-क्रीडकाः प्रशंसकाश्च वाक्हीनाः अभवन् यतः ते शिरः अधः कृत्वा स्पर्धायाः बहिः प्रणमन्ति स्म, तेषां अतीते भिक्षाटनं कुर्वन्तः गतानां सर्वेषां अवसरानां दोषं केवलं स्वयमेव आसीत्

यदा जर्मनीदेशः प्रतियोगिताभ्यः बहिः प्रणमति स्म तदा जर्मनीदेशस्य ताबीजमध्यक्षेत्रस्य टोनी क्रूस् इत्यस्य अन्तर्राष्ट्रीयवृत्तेः विदां कुर्वन् पर्दाः पतन्ति स्म

उच्चवोल्टेजस्य क्रीडा आसीत्, ९० निमेषपर्यन्तं द्वयोः दलयोः पट्टिकाः क्रीडायां वर्चस्वम् आसीत् ।

स्पेनदेशः उच्चतीव्रतापूर्वकं क्रीडायाः आरम्भं कृत्वा क्रीडायाः द्वितीयनिमेषे लक्ष्ये प्रथमं शॉट् पञ्जीकृतवान् ।

पेद्री इत्यस्य चोटस्य अनन्तरं स्पेनदेशः शीघ्रमेव आघातं प्राप्तवान्, येन मुख्यप्रशिक्षकः लुईस् डी ला फ्युएन्टे दानी ओल्मो इत्यस्य कृते तं बहिः आनेतुं बाध्यः अभवत् ।

जर्मनीदेशः कब्जायां वर्चस्वं धारयति स्म किन्तु तस्य अधिकतमं लाभं ग्रहीतुं आक्रामकमोर्चायां सार्थकं योगदानं दातुं च संघर्षं कृतवान् ।

स्पेनदेशस्य गोलकीपरः उनाई सिमोनः काई हावर्ट्ज् इत्यनेन जर्मनीदेशं अग्रतां दातुं नकारितवान् ततः परं तेषां प्रथमं गोलस्य सुगन्धं २१ तमे मिनिट् मध्ये अभवत् ।

चतुर्दशनिमेषेभ्यः अनन्तरं पुनः हावर्ट्ज् गतिरोधं भङ्गयितुं समीपे आगतः, परन्तु सिमोनः गोलस्य पुरतः स्थितवान् । सहायकनिर्णायकः अन्ते ध्वजं उत्थापितवान् यत् सः प्ले आफ्साइड् इति मन्यते ।

प्रथमार्धस्य गोलरहितस्य समाप्तेः पूर्वं स्पेनदेशस्य गतिरोधं भङ्गयितुं एकः अन्तिमः अवसरः आसीत् । ओल्मो एकं शॉट् गृहीतवान्, यत् नेउर् इत्यनेन दूरं कृतम् । कन्दुकः अल्वारो मोरटा इत्यस्य पादयोः पतितः, परन्तु रक्षकः जोनाथन् ताः तस्य गोलं नकारयितुं तत्र आसीत् ।

द्वितीयपर्यन्तं स्पेनदेशः जर्मनीदेशस्य द्वारं ठोकति स्म, अन्ततः ५१ तमे मिनिट् मध्ये एव सफलतां प्राप्तवान् ।

लामिने यमल् ओल्मो इत्यस्य कृते कन्दुकं सम्यक् स्थापितवान्, यः पेटीमध्ये विलम्बेन धावनं कृत्वा कन्दुकं जालस्य पृष्ठभागे सहजतया स्लॉट् कृतवान् ।

जर्मनीदेशः तत्क्षणप्रतिक्रियाम् अन्विष्य क्रीडां पुनः स्तरीयशर्तैः आनेतुं गीयर्-माध्यमेन स्थानान्तरितवान् ।

आयोजकानाम् पृष्ठतः प्रशंसकाः दृढतया आसन्, जर्मनीदेशः स्पेनस्य रक्षां स्वैगर् इत्यनेन धमकीम् अयच्छत् । क्रीडायाः शनैः शनैः पराकाष्ठां प्रति गच्छन् रोबर्ट् एण्ड्रिच् इत्यनेन सिमोनस्य उल्लेखनीयं रक्षणं बाध्यं कृतम् ।

द्वे क्षणे अनन्तरं हावर्ट्जस्य शॉट् दानी कार्वाजाल् इत्यनेन अवरुद्धः । फुल्क्रुग् इत्यनेन पोस्ट् प्रहारः कृतः, येन जर्मनीदेशस्य समीकरणस्य मृगयायां पीडा वर्धिता ।

गोलकीपरस्य शिरः उपरि चिप् कर्तुं हावर्ट्ज् इत्यस्य प्रयासे अत्यधिकं शक्तिः आसीत् यतः कन्दुकः गोलस्तम्भस्य उपरि प्रवहति स्म ।

अतिरिक्तसमयस्य एकं निमेषं अवशिष्टं यावत् फ्लोरियन विर्ट्ज् जर्मनीदेशस्य कृते समीकरणं कृतवान्, यः कन्दुकं विषेण प्रहारं कृत्वा दूरकोणं अन्वेषितवान् ।

स्कोरलाइन् १-१ इति पठित्वा क्रीडा अतिरिक्तसमये गता । अतिरिक्तसमयस्य प्रथमः अवधिः स्कोररेखायां परिवर्तनं विना समाप्तः ।

सिमोनस्य असाधारणं रक्षणं कृत्वा फुल्क्रुग् इत्यस्य अङ्गीकारस्य अनन्तरं जर्मनीदेशः प्रायः अग्रे गतः ।

दण्डः गन्तुं बाध्यः इति दृश्यते स्म, माइकेल् मेरिनो, विलम्बेन जादूखण्डेन सह, स्पेनस्य कृते २-१ विजयं मुद्रयितुं जालस्य पृष्ठभागं प्राप्य अन्तिम-सीटी-वादनात् पूर्वं स्पेन-देशं त्यक्त्वा अन्तिम-क्षणानाम् कृते क्षेत्रे १० पुरुषैः सह द्वितीयं पीतं प्राप्त्वा कार्वाजाल्-इत्यस्य रक्तपत्रं दर्शितम्