४१ वर्षीयः पेपे यूरोपीयचैम्पियनशिप-क्रीडायां ज्येष्ठतमः क्रीडकः भूत्वा प्रतियोगितायाः कालखण्डे इतिहासं रचितवान्, ३९ वर्षीयः रोनाल्डो तु पुर्तगालस्य अन्तिमयोः कष्टप्रदयोः मेलयोः प्रत्येकं निमेषं क्रीडति स्म तनावपूर्णेन पेनाल्टी-शूटआउट्-रूपेण समाप्तं फ्रान्स्-विरुद्धं मेलनं पुर्तगाल-देशं फ्रान्स्-देशेन सह ३-५ इति स्कोरेन पराजितम् ।

पेपे तु अश्रुपातेन दृष्टः, रोनाल्डो इत्यनेन सान्त्वितः सन् तस्य भावाः प्रवहन्ति स्म । तस्य अश्रुपातः कुण्ठितः अस्ति इति पुर्तगालस्य प्रबन्धकः रोबर्टो मार्टिनेज् अवदत् । "पेपे पुर्तगाली-फुटबॉल-क्रीडायां आदर्शः अस्ति। अद्य रात्रौ प्रतियोगितायां च यत् कृतवान् तत् अस्माभिः सह अग्रिम-पीढीं यावत् तिष्ठति।"

एतयोः प्रबलयोः भविष्यस्य विषये दबावः कृतः तदा मार्टिनेज् स्पष्टः आसीत् यत् कोऽपि निर्णयः न कृतः इति । "न। सर्वं अतिकच्चम् अस्ति। वयम् अद्यापि पराजयं प्राप्नुमः। अस्मिन् क्षणे व्यक्तिगतनिर्णयाः नास्ति" इति सः अवदत्। रोनाल्डो-पेपे च पुनः पुर्तगाल-जर्सी-परिधानं न धारयितवन्तौ इति धारणा तेषां समर्थकानां कृते प्रायः अतिशयेन सहितुं न शक्यते स्म, ये वर्षेभ्यः तेषां गौरवं प्राप्य प्रतिकूलतायाः सामनां च दृष्टवन्तौ