नवीदिल्ली, फिच रेटिङ्ग्स् शुक्रवासरे यूकेदेशे कम्पनीयाः परिचालनस्य परिवर्तनस्य अनिश्चिततायाः कारणात् घरेलु इस्पातप्रमुखस्य टाटा स्टीलस्य विषये स्वस्य दृष्टिकोणं नकारात्मकं कृतवान्।

परन्तु टाटा स्टीलस्य इण्डिया-सञ्चालनेषु अपेक्षिता दृढवृद्धिः तथा च वित्तवर्षे २५ तमे डच्-सञ्चालने व्याज-कर-अवमूल्यन-परिशोधन-परिशोधनात् पूर्वं सम्भाव्य-उपार्जना, यूके-सञ्चालने यत्किमपि हानिः क्षतिपूर्तिं कर्तुं शक्नोति इति फिच-रेटिङ्ग्स्-संस्थायाः प्रतिवेदने उक्तम्।

"फिच् रेटिङ्ग्स् इत्यनेन भारत-आधारितस्य टाटा स्टील लिमिटेड् इत्यस्य (TSL) इशूर डिफॉल्ट् रेटिङ्ग् (IDR) इत्यस्य आउटलुक् परिष्कृत्य नेगेटिव्, स्टेबल इत्यस्मात्, 'बीबीबी-' इत्यत्र IDR इत्यस्य पुष्टिः कृता अस्ति।"

"अस्माभिः टीएसएलस्य सहायककम्पनी एबीजेए इन्वेस्टमेण्ट् कम्पनी प्राइवेट् लिमिटेड् इत्यनेन जारीकृतानां टीएसएल इत्यनेन गारण्टीकृतस्य च जुलाई २०२४ तमे वर्षे देयस्य १ अरब डॉलरस्य नोट् इत्यस्य रेटिंग् अपि पुष्टिः कृता, 'बीबीबी-' इत्यत्र," इति वक्तव्ये उक्तं, नकारात्मकदृष्टिकोणं प्रतिबिम्बयति इति च यूके-सञ्चालनस्य परिवर्तनं परितः अनिश्चितता।

रेटिंग् एजेन्सी इत्यनेन अपि उक्तं यत् टीएसएलस्य यूके-सञ्चालनेषु कार्यहानिः रक्षितुं यूके-सर्वकारस्य श्रमिकसङ्घस्य च कार्येषु परिवर्तनं वित्तवर्षे २५ यावत् हानिः न्यूनीकर्तुं तस्य योजनायां विलम्बं कर्तुं शक्नोति।

टाटा स्टील इत्यस्य दक्षिणवेल्सदेशस्य पोर्ट् टैल्बोट् संयंत्रे प्रतिवर्षं ३० लक्षटनं (MTPA) स्वामित्वं वर्तते तथा च तस्मिन् देशे सर्वेषु कार्येषु प्रायः ८,००० जनाः कार्यरताः सन्ति

स्वस्य डिकार्बनीकरणयोजनायाः भागरूपेण कम्पनी ब्लास्ट् फर्नेस् (BF) मार्गात् न्यून-उत्सर्जन-विद्युत्-चाप-भट्टी (EAF) प्रक्रियां प्रति गच्छति यत् जीवनचक्रस्य अन्त्यस्य समीपे अस्ति

२०२३ तमस्य वर्षस्य सितम्बरमासे टाटा स्टील् इत्यनेन यूके-सर्वकारेण च ब्रिटेनदेशस्य पोर्ट् टैल्बोट् इस्पातनिर्माणसुविधायां डिकार्बनीकरणयोजनानां निष्पादनार्थं १.२५ अरब पाउण्ड् इत्यस्य संयुक्तनिवेशयोजनायां सहमतिः कृता

१.२५ अर्ब पाउण्ड् मध्ये ५० कोटि पाउण्ड् यूके-सर्वकारेण प्रदत्तम् ।