न्यूयॉर्क, न्यूयॉर्कनगरस्य भारतस्य महावाणिज्यदूतावासेन न्यूयॉर्कनगरस्य मन्दिरस्य विध्वंसस्य दृढतया निन्दां कृत्वा उक्तं यत् “घृणितकार्यस्य” अपराधिनां विरुद्धं शीघ्रं कार्यवाही कर्तुं अमेरिकीकानूनप्रवर्तकानाम् समक्षं एषः विषयः उत्थापितः अस्ति।

“न्यूयॉर्क-नगरस्य मेलविल्-नगरस्य बीएपीएस-स्वामीनारायण-मन्दिरस्य तोड़फोड़ः अस्वीकार्यः” इति भारतीयवाणिज्यदूतावासः X सोमवासरे प्रकाशितेन पोस्ट्-मध्ये अवदत् ।

तत्र अपि उक्तं यत् वाणिज्यदूतावासः “समुदायेन सह सम्पर्कं कुर्वन् अस्ति, अस्य जघन्यस्य कार्यस्य अपराधिनां विरुद्धं शीघ्रं कार्यवाही कर्तुं अमेरिकी-कानून-प्रवर्तक-अधिकारिभिः सह विषयं उत्थापितवान्” इति

मेलविल् लाङ्ग-द्वीपे सफोक्-मण्डले स्थितम् अस्ति तथा च १६००० सीटर-नासाउ-दिग्गज-स्मारक-कोलिजियम-स्थानात् प्रायः २८ किलोमीटर्-दूरे अस्ति यत्र प्रधानमन्त्री नरेन्द्र-मोदी २२ सितम्बर्-दिनाङ्के एकं मेगा-सामुदायिक-कार्यक्रमं सम्बोधयितुं निश्चितः अस्ति

अन्तर्जालद्वारा साझाकृतानां दृश्यानां अनुसारं मार्गे, मन्दिरस्य बहिः चिह्नानां च उपरि अपशब्दानां सिञ्चनं कृतम् अस्ति। एतस्य घटनायाः अनन्तरं अपराह्णे मन्दिरे प्रार्थनासभा भविष्यति इति अपेक्षा अस्ति।

हिन्दु अमेरिकन फाउण्डेशन इत्यनेन X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् न्यायविभागेन गृहसुरक्षाविभागेन च मन्दिरस्य आक्रमणस्य “अनुसन्धानं कर्तव्यम्” यतः “अस्मिन् सप्ताहान्ते समीपस्थे नासाउ-मण्डले विशालः भारतीय-समुदाय-समागमस्य योजना अस्ति इति कारणतः हिन्दु-संस्थानां कृते हाले एव धमकानाम् अनन्तरम्” .

“ये निर्वाचितनेतृणां प्रति द्वेषं प्रसारयितुं हिन्दुमन्दिरस्य उपरि आक्रमणं करिष्यन्ति तेषां निरपेक्षकायरता अवगन्तुं कठिनम्। हिन्दु-भारतीय-संस्थासु अद्यतन-धमकीनां अनन्तरं अयं आक्रमणः तस्य धमकी-परिदृश्यस्य सन्दर्भे अवश्यमेव द्रष्टव्यः” इति हिन्दु-अमेरिकन-प्रतिष्ठानस्य कार्यकारी-निदेशकः सुहाग-शुक्ला X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत्