नवीदिल्ली, यदि विकासकाः आरम्भादेव वित्तीय-अनुशासनं निर्वाहयन्ति तर्हि कोऽपि रियल एस्टेट-परियोजना असफलः न भवितुम् अर्हति इति हरियाणा-नियामक-प्राधिकरणस्य गुरुग्राम-पीठस्य सदस्यः संजीवकुमार-अरोरा अवदत्।

विक्षितभारतस्य कृते रियल एस्टेट् परिवर्तनस्य गतिशीलतायाः विषये असोचमस्य राष्ट्रियसम्मेलनं सम्बोधयन् सः माङ्गं वर्धयितुं गृहऋणस्य व्याजदरेषु न्यूनीकरणस्य अपि प्रस्तावम् अकरोत्।

"मम विश्वासः अस्ति यत् कोऽपि परियोजना असफलः न भवितुम् अर्हति, बशर्ते प्रवर्तकः परियोजनायाः आरम्भात् एव वित्तीय-अनुशासनं निर्वाहयितुं प्रयतते तथा च ऋणस्य इक्विटी-इत्यस्य च अनुपातं निर्वाहयितुं प्रयतते... यदि परियोजनायाः आरम्भात् एव प्रवर्तकैः वित्तीय-अनुशासनं निर्वाह्यते , कोऽपि परियोजना असफलः न भवितुम् अर्हति" इति अरोरा अवदत्।

सः भारतीय अर्थव्यवस्थायां विशेषतः रोजगारस्य अवसरनिर्माणे अचलसम्पत्क्षेत्रस्य भूमिकायाः ​​विषये उक्तवान् ।

"व्याजदराणां, ऋणदराणां च युक्तिकरणस्य आवश्यकता वर्तते, यतः एकदा ऋणदराणां न्यूनीकरणं जातं चेत्, निश्चितरूपेण निवेशकाः गृहक्रेतारः वा अग्रे आगच्छन्ति। तथा च निर्मातारः अपि न्यूनातिन्यूनं सम्भाव्यव्ययस्य वितरणं कर्तुं प्रसन्नाः भवन्ति" इति अरोरा अवदत्।

रियल एस्टेट कानून रेरा विषये वदन् हरियाणा रियल एस्टेट रेगुलेटरी अथॉरिटी (एचरेरा) इत्यस्य गुरुग्राम पीठस्य सदस्यः अरोरा इत्यनेन उक्तं यत् सम्पूर्णे भारते रेरा इत्यस्य अन्तर्गतं प्रायः १,२५,००० परियोजनाः पञ्जीकृताः सन्ति यदा तु ७५,००० दलालाः अपि पञ्जीकरणं कृतवन्तः।

असोचम्-नगरस्य अचल-सम्पत्त्याः, आवास-नगर-विकासस्य राष्ट्रिय-परिषदः अध्यक्षः प्रदीप-अग्रवालः अवदत् यत् भारतं शीर्ष-अर्थव्यवस्थां कर्तुं एषः क्षेत्रः महत्त्वपूर्णः अस्ति।

अचलसम्पत् २४ लक्षकोटिरूप्यकाणां विपण्यम् अस्ति, तस्य सकलराष्ट्रीयउत्पादस्य योगदानं च १३.८ प्रतिशतं परिमितम् इति सः अजोडत्।

अर्बनब्रिक् डेवलपमेण्ट् मैनेजमेण्ट् प्राइवेट् लिमिटेड् इत्यस्य निदेशकः विनीत रेलिया इत्यनेन उक्तं यत् यदि आगामिषु वर्षेषु किफायतीत्वस्य विषये सर्वकारः अस्य क्षेत्रस्य समर्थनं न करोति तर्हि डाउनसाइकिलः भवितुम् अर्हति।