नवीदिल्ली, प्रथमस्य चलच्चित्रस्य प्रायः चतुःदशकानां अनन्तरं, मञ्चे पदार्पणात् अधिकं, ततः परं च असंख्यानि लघुपर्दे उपस्थितिः, दिग्गजः अभिनेता रघुबीर यादवः कथयति यत् “पञ्चायतः” तस्य सफलतां अग्रिमस्तरं प्रति नीतवती यत्र जनाः तं “प्रधानजी” इति ज्ञापयन्ति सः गच्छति।

"यथा पूर्वं मया यत् कृतं तत् विस्मृतम्। अहं प्रधान जी अस्मि" इति समानान्तर-सिनेमा-नाट्य-आन्दोलनस्य प्रमुखेषु मुखेषु अन्यतमः यादवः अवदत् यस्य करियर-चापः दशकैः माध्यमैः च व्याप्तः अस्ति

उत्तरप्रदेशस्य ग्रामे जनानां दैनन्दिनसङ्घर्षान् परितः परिभ्रमति, सम्प्रति तृतीयऋतुः च अस्ति, “पञ्चायतस्य” अनन्तरं प्रशंसा अपि तं चिन्तयति। शो इत्यनेन सः प्रियः किञ्चित् भ्रमितः च प्रधानजी इति प्रेक्षकाणां समक्षं पुनः परिचयः कृतः, यः सर्वदा स्वग्रामस्य जनानां जीवनं सुधारयितुम् इच्छति।“यत्र यत्र गच्छामि तत्र तत्र जनाः मां प्रधान जी इति वदन्ति। अधुना अहं वाराणसीनगरे शूटिंग् करोमि, जनाः चिन्तयन्ति यत् प्रधानजी अस्माकं मध्ये किं करोति” इति सः वाराणसीतः दूरभाषसाक्षात्कारे अवदत्।

६६ वर्षीयः ओटीटी-प्रदर्शनस्य महतीं सफलतां स्वीकुर्वति परन्तु तस्य प्रदर्शने प्रभावं जनयति चेत् तस्य अधिकं करणात् अपि सावधानः अस्ति ।

“अहं तत् गृह्णामि यदा अधिकाः ऋतवः अवशिष्टाः न सन्ति। अधुना अहं केवलं शो इत्यस्य गुणवत्तायाः चिन्तां करोमि। अहं बहु प्रसन्नः दुःखितः वा भवितुम् न इच्छामि” इति सः अवदत् । "श्रृङ्खलायां दर्शिताः पात्राः तादृशाः जनाः आसन् येषां सह मया सह वर्धितः अथवा मम पारसीनाट्यदिनेषु तेषां साक्षात्कारः अभवत्। अस्माकं ग्रामेषु अद्यापि निहितं जीवनस्य सरलता, सहजता च आसीत्। तदेव विना श्रृङ्खला अनुवादं कर्तुं समर्था अस्ति बहु कृत्रिमम्" इति यादवः अवदत् ।सः मध्यप्रदेशस्य जबलपुरमण्डले एतादृशे एकस्मिन् ग्रामे वर्धितः । रन्झी इत्यस्याः विद्यालयः अपि नासीत् किन्तु रागेण मग्नः आसीत् । सः स्थानीयकार्यक्रमेषु चलचित्रगीतानि गायति स्म, मातृपितामहेन निर्मितस्य मन्दिरस्य भजनं च करोति स्म । तथैव च सः सङ्गीतक्षेत्रे करियरस्य स्वप्नं दृष्टुं आरब्धवान् ।

"कदाचित् भवतः इच्छाः भवतः कृते मार्गं प्रशस्तं कुर्वन्ति। अहं (अभिनेता) अन्नू कपूरस्य पित्रा चालितस्य पारसी-नाट्य-कम्पनीयां सम्मिलितः भूत्वा षड् वर्षाणि यावत् तत्र कार्यं कृतवान्। अहं प्रतिदिनं २.५० रूप्यकाणि प्राप्नोमि, तत् च मम उत्तमदिनेषु गणयामि। अहं प्रायः गच्छामि स्म।" क्षुधार्तः किन्तु एतावत् शिक्षितवान्। मध्यप्रदेशस्य पारसी-रङ्गमण्डपात् यादवः दिल्ली-नगरस्य राष्ट्रिय-नाट्यविद्यालये अध्ययनं कृतवान् यत्र सः रेपर्टरी-कम्पनीयाः भागत्वेन १३ वर्षाणि यावत् स्थितवान्, अभिनेतारूपेण अपि च गायकरूपेण स्वस्य प्रतिभां निखारितवान्

"बाल्यकालात् एव अहं विषयेषु बहु प्रसन्नः दुःखी वा न भवति। जनाः यत् संघर्षं वदन्ति तत् केवलं परिश्रमं कर्तुं प्रेरणा एव इति मम विश्वासः" इति सः अवदत्।एनएसडी-नगरे यत्र "पञ्चायत"-सह-अभिनेत्री नीनागुप्ता तस्य कनिष्ठा आसीत्, तत्र छात्रवर्षं स्मरणं कुर्वन् यादवः स्मरणं कृतवान् यत् तदानीन्तनस्य नाटकविद्यालयस्य निदेशकः इब्राहिम अल्काजी इत्ययं तम् स्वस्य विशेषज्ञतां चिन्वतु इति आह, ततः सः सर्वं ज्ञातुम् इच्छति इति प्रतिक्रियां दत्तवान्

"तथा च अहं मञ्चशिल्पे आगतः। सर्वे छात्राः मां चेतवन्तः यत् भवद्भिः बहु श्रमः कर्तव्यः भविष्यति किन्तु अहं तया सह अग्रे अगच्छम्। एतेन अभिनये बहु साहाय्यं कृतम्। मम कदापि कस्यापि संकेतस्य वा चिह्नस्य वा आवश्यकता नास्ति। अहं जानामि कुत्र स्थातुं, कदा निवर्तनीयं, प्रदर्शनकाले सहनटानाम् मध्ये कियत् दूरं भवेत् इति।

"मम गृहे एकः लघुः कार्यशाला अस्ति तथा च यदा अहं किमपि न करोमि तदा अहं वेणुः इत्यादीनि लघुवस्तूनि शिल्पं करोमि। अहम् अपि कदाचित् झाडूम् उद्धृत्य गृहं स्वच्छं करोमि वा पाकशालायां प्रविशति। अहं तत् चिकित्सारूपेण पश्यामि" इति सः अपि अवदत् ."पञ्चायत" इत्यस्मिन् पर्दायां पत्न्याः मञ्जुदेवी इत्यस्य भूमिकां निर्वहन् गुप्तः अद्यैव तेषां यौवनस्य चित्रं प्रकाशितवान् यत् बहुधा प्रसारितम्। यादवः अवदत् यत् तेषां जीवनेन ते अस्मिन् क्षणे आगताः इति अतिवास्तविकं अनुभूयते।

"वयं मिलित्वा बहवः नाटकानि कृतवन्तः तथा च शो-कार्यं कुर्वन्तः वयं अवगच्छामः यत् वयम् एतावत् दूरं गतवन्तः अद्यापि परस्परं परिवारवत् स्मः। शो-कार्यं कुर्वन्तः वयं तथैव वर्तयामः। एतत् यदा सा आसीत् तदा एव चित्रम् अस्ति एनएसडी-मध्ये अहं च रेपर्टरी-मध्ये आसम्, तत् फोटो अस्मान् यत् यात्रां कृतवती तस्य साक्षात्कारं कृतवान् इति सः अनुभवः अधुना अस्माकं मुखयोः प्रतिबिम्बं करोति।

अभिनयः, उक्तवान् यत् मुम्बई-नगरस्य कलाकारः यः प्रथमवारं “मस्सी साहब” इत्यनेन सह दूरदर्शन-धारावाहिकेन “मुंगेरी लाल के हसीन सप्ने” इत्यनेन सह ध्यानं प्राप्तवान्, सः नित्यं शिक्षणप्रक्रिया अस्ति।"कलासंस्कृतेः क्षेत्रं समुद्रवत् अस्ति। भवतः कदापि पर्याप्तं न भवितुम् अर्हति। यदि अहं इमान्दारः अस्मि तर्हि अहं मन्ये एकं आयुः तदर्थम् अतिलघुः अस्ति। सर्वेषां कृते एतावत् कार्यं वर्तते। अहं मन्ये मया सर्वोत्तमम् अहं शिक्षितव्यम्।" शक्नोमि, भवतु च अहं मम अग्रिमजीवने उत्कृष्टतां प्राप्तुं शक्नोमि यतोहि एकं जीवनं पर्याप्तं नास्ति" इति सः अवदत्।

"मुंगेरीलाल..." इत्यस्य दिवसस्वप्नदर्शनस्य नायकस्य मुङ्गेरीलालस्य भूमिकातः आरभ्य "पञ्चायत" इत्यस्मिन् प्रधानजीपर्यन्तं रोचकयात्रा अभवत्।चलच्चित्रस्य पदार्पणं प्रदीपकृशेनस्य "मस्सी साहब" इत्यनेन सह अभवत्।तथा च एतत् परिमाणस्य अपेक्षया गुणवत्तायाः कृते अभवत् तदा प्रभृति तं ।

यादवः "सलाम बम्बई!", "सूरज का सतवन घोड़ा", "धारवी", "माया मेमसाब", "बैण्डिट क्वीन्", "साज" इत्यादिषु प्रशंसितचलच्चित्रेषु अपि अभिनयं कृतवान् अस्ति ततः व्यावसायिकप्रवासाः अभवन्, यथा "दिलसे..", "लगान", "दिल्ली ६", "पीपली लाइव" अथवा "पिकु", "सन्दीप और पिंकी फरार" तथा नवीनतम "कथल"तस्य दूरदर्शनयात्राः अपि तथैव प्रभावशालिनः अभवन् भवेत् "मुङ्गरीलाल के हसीन सप्ने" अथवा प्रियस्य हास्यपुस्तकरूपान्तरणस्य चाचाचौधरी। तत् तस्य नाट्यवर्षाणि वर्षेषु कृतं सङ्गीतकार्यं च न गणयति।

सर्वाणि चलच्चित्रभूमिकाः तस्य रुचिकराः न आसन् । नीचगुणवत्तायाः परन्तु आकर्षकवेतनचेकैः सह आगतानां चलच्चित्रेभ्यः ना इति वक्तुं आव्हानात्मकम् आसीत् इति सः अवदत्। तथापि सः सर्वदा स्वशिल्पस्य प्रति निष्ठावान् स्थातव्यः इति मन्यते स्म इति सः अवदत्।

"अहं सर्वदा मन्ये यत् मया किमपि कार्यं न कर्तव्यं यत् सम्यक् न अनुभूयते। भवन्तः अल्पकालीनरूपेण धनं अर्जयितुं शक्नुवन्ति परन्तु तदनन्तरं भवन्तः किं करिष्यन्ति। अहं नाट्यगृहात् आगत्य विविधपात्राणां अभिनयात् यत् आनन्दं प्राप्नोति तत् अवगच्छामि। In. In अन्यप्रकारस्य कार्यं, भवन्तः एकस्य बिन्दुस्य अनन्तरं भिन्न-भिन्न-परिधानैः सह एकमेव पात्रं क्रीडन्ति" इति सः अवदत् ।यादवः सर्वदा नाट्यक्षेत्रे निवेशितः आसीत्, परन्तु महामारी किञ्चित्कालं यावत् परिवर्तनं कृतवती । इदानीं यदा सामान्यं भवति तदा सः दिल्लीनगरे एकं न अपितु त्रीणि मञ्चप्रदर्शनानि योजनां कृतवान् अस्ति।

सः "पियानो" इति फेरेन्क् करिन्थी इत्यनेन लिखितस्य हङ्गरीदेशस्य नाटकस्य हिन्दीरूपान्तरणं पुनः आनयति, ततः "सनम दूब गे" अस्ति । सः हिन्दीसाहित्यस्य महान् फणीश्वरनाथरेणुस्य प्रसिद्धकथायाः "मारे गये गुल्फम" इति नाटकस्य कृते अपि रूपान्तरणं कुर्वन् अस्ति । "एतत् रेणुजी-कथायाः अस्ति। मया तदर्थं सङ्गीतम् अपि दत्तम्। अहं पारसी-नाट्यगृहस्य अस्मि इति कारणतः अहं तानि तत्त्वानि तस्मिन् आनयम्। मया स्वरीत्या अनुकूलितम्" इति सः अवदत्।