बेङ्गलूरु, मोहन बागान सुपर जाइन्ट् (MBSG) इत्यनेन गुरुवासरे अत्र इण्डियन सुपर लीग् इत्यस्मिन् बेङ्गलूरु एफसी ४-० इति स्कोरेन पराजितम्।

२१ क्रीडासु ४५ अंकं प्राप्य मरीनर्स् शीर्षस्थाने स्थितस्य मुम्बा सिटी एफसी (४७) इत्यस्मात् द्वौ अंकौ पश्चात् अस्ति ।

द्वीपसमूहः मरीनर्स् च १५ एप्रिल दिनाङ्के साल्ट लेक-क्रीडाङ्गणे संघर्षं कुर्वन्ति, पूर्वः आईएसएल-क्रीडायाः १० तमे सत्रस्य अस्मिन् रोमाञ्चकारी-अन्तिम-माइल-समाप्तने स्वस्य मुकुटं धारयितुं आशां कुर्वन् अस्ति

हेक्टर युस्टे, मनवीरसिंह, अनिरुद्ध थापा, एकः अरमाण्डो सादिकुः इति चतुर्भिः भिन्नैः स्कोररैः सह मरीनर्स्-दलेन अद्यावधि अभियानस्य एकस्याः मोस्-आश्वस्त-विजयस्य कैप्-अप-करणेन कोऽपि स्वेदः न भङ्गः

१७ तमे मिनिट् मध्ये हेक्टर् इत्यनेन रिबाउण्ड् गृहं प्रति मुद्गरेण प्रहारः कृतः । एकं कोणं अर्जयित्वा, दिमिट्रिओस् पेट्राटोस् हेक्टरं थ दक्षिणस्तम्भस्य समीपे किञ्चित् रिक्तस्थाने दृष्टवान् उत्तरः च एकं शॉटं प्रयतितवान् यत् क्रॉसबारं मारयित्वा तस्य प्रति पुनः विक्षिप्तः अभवत्। मध्यक्षेत्रस्य खिलाडी स्वस्य तंत्रिकाः धारयति स्म, स्थानं कृत्वा तस्य जालपुटं कृत्वा क्रीडायां एकं पादं अग्रे गन्तुं शक्नोति स्म ।

रक्षकः अनवर अली २२ निमेषेभ्यः अनन्तरं तत् प्रायः अङ्गीकृतवान्, बेङ्गलूर-एफसी-क्लबस्य अग्रेसरः सुनील-क्षेत्री इत्ययं पेटी-अन्तर्गतं पातितवान् ।

क्षेत्री स्पॉट्-किक् ग्रहीतुं पदानि स्थापयति स्म, परन्तु तस्य स्थाने क्रॉस्बार इत्यत्र गोलं कृतवान् ।

द्वितीय-अर्धस्य आरम्भिक-१५ निमेषेषु यद्यपि मरीनर्स्-क्लबः क्रीडां मुद्रितवान्, तस्मिन् मनवीर्-क्लबस्य प्रमुखा भूमिका आसीत् ।

मनवीरः जोनी कौको इत्यस्मै एकं पासं क्रीडितवान्, यः भारतीयविङ्गर् प्रति पृष्ठपार्ष्णियुक्तं पासं कर्तुं तस्य सङ्गणकस्य सहचरस्य स्प्रिन्ट् पासं कर्तुं प्रतीक्षते स्म । सः th delivery प्राप्तवान्, ब्लूजस्य पृष्ठरेखां अनलॉक् कृत्वा केवलं 51 तमे मिनिट् मध्ये कन्दुकं जालस्य th पृष्ठभागे स्खलितवान्।

त्रयः निमेषाः अनन्तरं द्रुतविरामेन मरीनर्स्-क्लबस्य अग्रता त्रिगुणीकृता, अस्मिन् समये थाप्-इत्यस्य नाम स्कोरशीट्-मध्ये प्राप्तम् ।

मनवीरः एकस्मात् अन्तः बेङ्गलूरु एफसी रक्षां चिडयति स्म, यतः सः वामपार्श्वे दौडं कृत्वा सरासरगत्या स्वस्य मार्करं ताडयति स्म, ततः पूर्वं सीधा सहायतां स्थापयति स्म यत् सादिकुः मेलस्य ५९ तमे मिनिट् मध्ये गोलं कृतवान्