मुम्बई (महाराष्ट्र) [भारत], आगामिषु मासेषु बालिवुड्-प्रेमिणः कतिपयानि ताजानि पर्दा-युग्मानि रजत-पर्दे तूफानेन गृहीत्वा द्रक्ष्यन्ति |.

नवीनतमस्य चर्चायाः अनुसारं अभिनेत्रौ आयुष्मान् खुर्राणा, करीना कपूरखान च ऐस् निर्देशिका मेघना गुलजारस्य नूतने चलच्चित्रे 'दायरा' इत्यस्मिन् एकत्र अभिनयार्थं रज्जुबद्धौ स्तः।

"मेघना गुलजारः आयुष्मान खुर्राणा, करीना कपूरखान च सह चलच्चित्रस्य कृते उन्नतवार्तालापं कुर्वती अस्ति। एतत् कठिनं चलच्चित्रं यत् तया निर्णयितस्य कलाकारानां कैलिबरस्य अभिनेतृणां उपस्थितिः वारण्टीकृता अस्ति" इति व्यापारस्रोतः उद्धृतः।

अस्य चलच्चित्रस्य निर्माणं जङ्गली पिक्चर्स् इत्यनेन भविष्यति। परन्तु परियोजनायाः विषये आधिकारिकघोषणा अद्यापि प्रतीक्षिता अस्ति।

इदानीं आयुष्मानः अभिनेत्री सारा अली खान इत्यनेन सह आगामिनि एक्शन-हास्य-चलच्चित्रे अपि स्क्रीन-स्थानं साझां कर्तुं निश्चितः अस्ति ।

अस्य चलच्चित्रस्य निर्माणं करणजोहरस्य धर्मप्रोडक्शन्स् तथा गुनीतमोङ्गायाः सिख्या इन्टरटेन्मेण्ट् इत्यनेन भविष्यति। ते पुनः एकवारं तृतीयनाट्यसहकार्याय एकीभवन्ति।

अद्यापि नाम न ज्ञातस्य अस्य चलच्चित्रस्य निर्देशनं आकाशकौशिकः भविष्यति ।

इन्स्टाग्रामं प्रति गृहीत्वा ट्रेड् विश्लेषकः तारन आदर्शः स्वस्य सोशल मीडिया हैण्डल् इत्यत्र एतत् समाचारं साझां कृतवान् यस्य कैप्शनं लिखितम् आसीत् यत्, "आयुषमान् - सारा अली खान् धर्मे अभिनयं कर्तुं - सिख्या'S ACTION-COMEDY। ​​धर्म प्रोडक्शन्स् तथा सिख्या इन्टरटेन्मेण्ट् पुनः मिलन्ति, अस्मिन् समये एक्शन् कृते -comedy headlined by #AyushmannKhurrana and #SaraAliKhan आकाश कौशिक इत्यनेन लिखितः निर्देशितः च एषः धर्मः अस्ति तथा च सिख्या इत्यस्य तृतीयः नाट्यसहकार्यः शीघ्रमेव आरब्धः अस्ति।

करीना तु रोहितशेट्टी इत्यस्य 'सिंघम् अगेन्' इति चलच्चित्रे करीना दृश्यते।

'सिंघम अगेन' इत्यस्मिन् अजय देवग्नः, अर्जुनकपूरः, दीपिका पादुकोणः, अक्षयकुमारः, टाइगर श्रॉफ्, रणवीरसिंहः च मुख्यभूमिकाः सन्ति ।

'सिंघम अगेन' सुपर-हिट् फ्रेञ्चाइजस्य तृतीया किस्तः अस्ति।'सिंघम्' २०११ तमे वर्षे प्रदर्शितम्, यस्मिन् काजल अग्रवालः प्रकाशराजः च मुख्यभूमिकायां अभिनयम् अकरोत्, तदनन्तरं २०१४ तमे वर्षे 'सिंघम् रिटर्न्स्' इति चलच्चित्रं प्रदर्शितम् ।उभौ परियोजनासु बक्स् आफिस-हिट् इति घोषितौ

तस्याः हंसल मेहता इत्यस्य 'द बकिङ्घम् मर्डर्स्' इति चलच्चित्रम् अपि अस्ति ।