दलकार्यकर्तृभिः सह द्विचक्रिकायाः ​​माध्यमेन विधानसौधां गन्तुं नेतारः योजनां कृतवन्तः तथापि पुलिसैः जाथां स्थगयित्वा विजयेन्द्रसहिताः बहवः नेतारः निरुद्धाः।

पूर्व उपमुख्यमंत्री, सीएन अश्वथनारायण, एमएलसी सीटी रवि, पूर्व राज्य मंत्री, सांसद, विधायक, एमएलसी, पूर्व बीबीएमपी सदस्य, भाजपा बेंगलुरु उत्तर जिला अध्यक्ष एस हरीश, बेंगलुरु केन्द्रीय जिला अध्यक्ष सप्तगिरी गौड़ा, बेंगलुरु दक्षिण जिला अध्यक्ष सी के राममूर्ति, पार्टी कार्यालय वाहकाः, दलकार्यकर्तारः च जाथे भागं गृहीतवन्तः ।

विपक्षस्य नेता आर अशोका कलाबुरागीतः विरोधप्रदर्शने भागं गृह्णाति।

अद्यतनं पेट्रोल-डीजल-मूल्यवृद्धिं विपर्ययितुं भाजपा-पक्षः राज्ये सर्वत्र विरोधान् करोति।

अद्यैव काङ्ग्रेससर्वकारेण पेट्रोलस्य मूल्यं प्रतिलीटरं ३ रुप्यकाणि, डीजलस्य मूल्यं प्रतिलीटरं ३.५० रूप्यकाणि च वर्धितम्।

काङ्ग्रेस-सर्वकारेण मूल्यवृद्धेः विपर्ययः अङ्गीकृतः, यत् वृद्धेः अनन्तरम् अपि समीपस्थराज्येषु, भाजपाशासितेषु अनेकेषु राज्येषु च ईंधनस्य मूल्यानि तुल्यकालिकरूपेण न्यूनानि सन्ति इति।

राज्ये जलशुल्कं, बसभाडां च वर्धयितुं सर्वकारेण संकेतः अपि दत्तः अस्ति।