नवीदिल्ली [भारत], अद्यतनप्रतिवेदने अन्तर्राष्ट्रीयरेटिंग् एजेन्सी मूडीज इत्यनेन प्रतिपादितं यत् २०२९ तमे वर्षे समाप्तं भविष्यति प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयकार्यकालः भारतस्य दशकं एव भविष्यति। रेटिंग् एजेन्सी इत्यस्य प्रतिवेदने उक्तं यत् भाजपा-नेतृत्वेन नूतन-लोकतांत्रिक-गठबन्धनस्य बहुमतं धारयितुं सर्वाधिकं महत्त्वपूर्णं पक्षं तस्य नीति-अनुमान्यता अस्ति।

"एनडीए-पुनर्निर्वाचनस्य विपण्यस्य मुख्यलाभः नीतिपूर्वसूचना अस्ति, यत् आगामिषु पञ्चषु ​​वर्षेषु वृद्धिः इक्विटी-प्रतिफलनं च कथं पैन आउट् भवति इति प्रभावितं करिष्यति। अस्माकं विश्वासः अस्ति यत् सर्वकारः स्थूलस्थिरतायां (अर्थात् महङ्गानि हॉकीस्त्वं) निरन्तरं ध्यानं ददाति इति संभावना वर्तते ) नीतिं सूचयितुं" इति प्रतिवेदने उक्तम्।

प्रतिवेदने अपि उक्तं यत् आगामिषु दिनेषु अधिकानि संरचनात्मकसुधाराः विपणयः अपेक्षन्ते।"अधुना सर्वकारीयनिरन्तरता स्थापिता अस्ति, अतः अस्माकं विश्वासः अस्ति यत् मार्केट् अग्रे संरचनात्मकसुधारस्य प्रतीक्षां कर्तुं शक्नोति, येन अस्मान् अर्जनचक्रे अधिकं विश्वासः भवति। वास्तविकदराणां सापेक्षतया वर्धमानं सकलराष्ट्रीयउत्पादवृद्ध्या सह स्थूलस्थिरता उदयमानबाजाराणां (ईएम) इक्विटीषु भारतस्य उत्कृष्टप्रदर्शनस्य विस्तारं कर्तव्यम् ."

पूर्वं रेटिंग् एजेन्सी भारतस्य सकलराष्ट्रीयउत्पादं २०२४-२५ यावत् ६.८ प्रतिशतं यावत् उपरि संशोधितवती, यत्र शीर्षकं सीपीआई वर्षस्य कृते प्रायः ४.५ प्रतिशतं यावत् मन्दं जातम्। सम्प्रति महङ्गानि ४.७५ प्रतिशतं भवन्ति ।

प्रतिवेदने उक्तं यत् २०२५-२६ यावत् आयवृद्धेः पूर्वानुमानेन सह कम्पनयः उत्तमं प्रदर्शनं करिष्यन्ति, यत् सहमतितः ५०० आधारबिन्दुभिः अधिकं वर्तते।"अस्माकं १२ मासस्य अग्रे बीएसई सेन्सेक्सस्य लक्ष्यं ८२,००० अस्ति, यस्य तात्पर्यं १४ प्रतिशतं उन्नतिः अस्ति।"

आगामिदशके वैश्विकवृद्धेः पञ्चमांशं भारतं चालयितुं शक्यते। एतस्य आधारः सेवानां मालस्य च वर्धितेन अपतटीय-निर्धारणेन भविष्यति, येन विनिर्माणस्य उल्लासः भविष्यति, ऊर्जासंक्रमणं च देशस्य उन्नत-अङ्कीय-अन्तर्गत-संरचना च भविष्यति |.

"भारतस्य शेयर-बजारः नूतनानि उच्चानि स्थापयति स्म, अधुना च वाद-विवादः अस्ति यत् किं किं विपण्यं भौतिकरूपेण अधिकं नेतुं शक्नोति। अस्माकं दृष्ट्या सर्वकारस्य जनादेशस्य परिणामः नीतिपरिवर्तनस्य सम्भावना वर्तते यत् अर्जनचक्रं दीर्घं करिष्यति, विपण्यं च आश्चर्यचकितं करिष्यति। इति प्रतिवेदने उक्तम्।प्रतिवेदनानुसारं विगतदशकस्य नीतिसुधाराः, यत्र लचीला महङ्गानि लक्ष्यीकरणं, जीएसटी-कानूनः, सेवानिवृत्तिनिधिभ्यः स्टॉकेषु निवेशस्य अनुमतिः, दिवालियापनसङ्केतः, रेरा, तथा च न्यूनानि निगमकरदराणि, विविधसामाजिकसुधाराः, आधारभूतसंरचनानिर्माणं च सन्ति अर्थव्यवस्थायाः संरचनां उत्तमरीत्या परिवर्तितवन्तः। मोदी ३.० इत्यस्य सत्तायां आगामिषु पञ्चषु ​​वर्षेषु सकारात्मकसंरचनात्मकपरिवर्तनरूपेण अधिकानि आगमिष्यन्ति।

भारतीय रिजर्वबैङ्कः (आरबीआई) सर्वकारस्य प्रयत्नानाम् पूरकः अस्ति तथा च लचीले महङ्गानि लक्ष्यीकरणद्वारा स्थूलस्थिरतायाः प्रति प्रतिबद्धः अस्ति, येन महङ्गानि अस्थिरतां दमितवती, विश्वेन सह व्याजदरस्य अन्तरं च संकुचितं जातम्।

प्रतिवेदने अपि उक्तं यत् भारते उपभोक्तृषु, ऊर्जा, वित्तीयक्षेत्रे, औद्योगिकक्षेत्रे, सेवाक्षेत्रेषु च अनेकविषयेषु पर्याप्ताः अवसराः सन्ति। परन्तु प्रतिवेदने विविधजोखिमानां विषये अपि सावधानता स्थापिता अस्ति।"भारतस्य इक्विटी-विपण्यस्य कृते वार्तायां बहु जोखिमाः सन्ति, तस्य पृष्ठतः निर्वाचनं कृत्वा अपि। देशे नौकरशाही, न्यायपालिका, स्वास्थ्यसेवा, शिक्षा, कौशलप्रशिक्षणं च क्षमतायाः बाधाः सन्ति, अन्येषु जोखिमेषु भूराजनीतिः, एआइ इत्यस्य प्रभावः... टेक् उद्योगः, कृषिक्षेत्रे न्यूना उत्पादकता, जलवायुपरिवर्तनं, पर्याप्तकारकसुधारस्य अभावः च इति प्रतिवेदने उक्तम्।

मूडी इत्यस्य प्रतिवेदने विभिन्नानां कार्याणां विषये अपि चर्चा कृता अस्ति, येषां विषये निवेशकाः सर्वकारस्य अपेक्षां कुर्वन्ति, यत्र जुलैमासे आगामिनि बजटं अपि अस्ति । सम्भाव्यः आधारभूतसंरचनाव्ययवृद्धिः रसदव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, रक्षा, इलेक्ट्रॉनिक्स, एयरोस्पेस्, खाद्यप्रसंस्करणं, नवीकरणीय ऊर्जा, सामूहिक आवास इत्यादीनां चयनितविनिर्माणक्षेत्राणां वर्धनं कर्तुं शक्नोति।

प्रभारं स्वीकृत्य तत्क्षणमेव सर्वकारेण प्रथममन्त्रिमण्डलसभायां प्रधानमन्त्री आवासयोजनायाः (PMAY) अन्तर्गतं ३ कोटिं नवीनं आवासं निर्मातुं घोषितम्।प्रतिवेदने उक्तं यत् निवेशकाः अपि अपेक्षां कुर्वन्ति यत् सर्वकारः जीएसटी-दरं युक्तियुक्तं करिष्यति। सीमेण्ट्, हाइब्रिड् वाहनानि, द्विचक्रीयवाहनानि च इत्यादिषु प्रमुखक्षेत्रेषु जीएसटी-दराः न्यूनीकर्तव्याः।

कृषि, भूमि, श्रमसुधाराः च घण्टायाः आवश्यकता अस्ति, परन्तु एतेषु गठबन्धनसर्वकारस्य निर्णयस्य सम्भावना न्यूना भवति । विपणयः पूंजीलाभकरस्य युक्तिकरणं प्रति अपि पश्यन्ति, अल्पकालिकपूञ्जीलाभकरस्य सम्भाव्यवृद्धिः परन्तु दीर्घकालीनस्य न।

अधिकाधिकमुक्तव्यापारसम्झौतैः, रुप्यकाधारितव्यापारस्य स्केलिङ्गेन च वैश्विक अर्थव्यवस्थायां भारतस्य भूमिका विस्तारिता भविष्यति। सेवानिवृत्तिनिधिभ्यः इक्विटीषु अधिकटोपीद्वारा इक्विटीषु घरेलुबचतस्य वर्धनं आयवृद्धेः समर्थनं करिष्यति।प्रतिवेदने उक्तं यत्, "भारतदेशः चक्रस्य प्रायः अर्धमार्गे अस्ति तथा च आगामिषु ४-५ वर्षेषु प्रतिवर्षं २० प्रतिशतं अर्जनं वर्धयितुं शक्नोति। इक्विटी-वृषभ-विपण्यं प्रतिफलस्य दीर्घतायाः च दृष्ट्या महती प्रगतिः भवति। वयं अपेक्षामहे यत् सेन्सेक्सः १२ प्रदास्यति -15 प्रतिशतं चक्रवृद्धिवार्षिकप्रतिफलनं आगामिषु पञ्चवर्षेषु।"

मूडीजः कथयति यत् "अस्माकं विश्वासः अस्ति यत् एतत् भारतस्य अद्यपर्यन्तं दीर्घतमं सशक्ततमं च वृषभविपण्यं भविष्यति। निवेशं कुर्वन्तु," यद्यपि सावधानं करोति यत् वैश्विकवृद्धेः पर्याप्तमन्दता भारतस्य विकासस्य अपि च वित्तपोषणस्य च क्षतिं कर्तुं शक्नोति।