मुम्बई, मुम्बई अग्निशामकदलेन गतमासे आश्चर्यजनकनिरीक्षणं कृत्वा विगतसप्ताहे ६८ मॉलेषु १७ मॉलेषु सूचनाः प्रदत्ताः इति सोमवासरे एकः नागरिकाधिकारी अवदत्।

बृहन्मुम्बई नगर निगमस्य विज्ञप्तिपत्रे उक्तं यत् मे २६ तः ३० पर्यन्तं आयोजितेषु निरीक्षणेषु ६८ मॉलेषु ४८ मॉलेषु अग्निसुरक्षामान्यतानां अनुसरणं कृतम् इति ज्ञातम्, यदा तु १७ मॉलेषु एतासां नियमानाम् अनुपालनस्य सूचनाः प्राप्ताः।

समीपस्थे गुजरातस्य राजकोट्-नगरस्य टीआरपी-गेम-जोन्-इत्यत्र २५ मे-दिनाङ्के विशाल-अग्नि-प्रकोपस्य अनन्तरं बीएमसी-आयुक्तस्य भूषण-गग्रानी-महोदयस्य आदेशेन मॉल-मॉल-निरीक्षणं कृतम्, यस्य परिणामेण बालकैः सह २८ जनानां मृत्युः अभवत्

"महाराष्ट्र अग्निनिवारणजीवनसंरक्षणपरिहारकानून २००६ इत्यस्य अन्तर्गतं १७ मॉलेभ्यः सूचनाः जारीकृताः सन्ति। तेभ्यः चिह्नितानां न्यूनतानां निवारणाय ३० दिवसाः दत्ताः येषां असफलता तेषां कृते अग्रे कार्यवाही भविष्यति" इति तत्र उक्तम्।

इदानीं मुम्बई-अग्निशामकदलेन मलाड-पश्चिम-नगरस्य मेसर्स द मॉल्-इत्येतत् असुरक्षितं इति घोषितम्, यत्र सोमवासरे अग्नि-घटना अभवत् ।

तया मॉल इत्यस्मै पूर्वं प्रदत्तं सूचनां रद्दं कृत्वा प्रबन्धनस्य विरुद्धं कानूनी प्रक्रिया अपि आरब्धा इति विज्ञप्तिः उक्तवती, प्रक्रियायां तस्य विद्युत् जलप्रदायस्य कटौती आरब्धा इति च उक्तम्।