तिरुवनन्तपुरम्, केरलस्य सत्ताधारी माकपा सोमवासरे दलस्य दिग्गजानां एलडीएफ-संयोजकस्य च ई पी जयराजनस्य रक्षणं कृत्वा भाजपास्य वरिष्ठनेता प्रकाशजवाडेकरेन सह तस्य मिलने किमपि दोषः नास्ति इति अवदत्।

अन्यदलेभ्यः राजनैतिकनेतृणां समकक्षैः सह मिलनं सर्वथा सामान्यम् इति दलेन उक्तम्।

परन्तु वामपक्षेण स्पष्टं कृतं यत् टी जी नन्दकुमार इत्यादिभिः व्यक्तिभिः सह स्वस्य सम्बन्धस्य समाप्त्यर्थं जयराजनस्य निर्देशाः दत्ताः सन्ति, wh कथितरूपेण जावडेकर इत्यनेन सह स्वस्य कथितं मिलनस्य सुविधां दत्त्वा मध्यस्थस्य भूमिकां निर्वहति स्म, यः प्रभारी अपि अस्ति राज्ये भाजपा।सम्पूर्णः मुद्दा साम्यवादिनः प्रति निरपेक्षद्वेषयुक्तस्य कस्यचित् बृहत्तरस्य षड्यंत्रस्य परिणामः आसीत् तथा च जयराजनः येषां विरुद्धं कानूनी कार्रवाईं करिष्यति ये wh अस्याः सभायाः विषये सर्वथा असत्यस्य प्रचारं कुर्वन्ति स्म।

गोविन्दनः अपि अवदत् यत् जयराजनस्य कानूनीयुद्धे दलं समर्थनं करिष्यति।

नन्दकुमारसदृशैः व्यक्तिभिः सह दलकार्यकर्तृणां सम्बन्धः समाप्तः भवेत् इति दलेन तु वृत्तिः कृता इति सः अवदत्।केरलनगरे सद्यः एव आयोजितस्य लोकसभानिर्वाचनस्य विश्लेषणं कुर्वन् माकपा-नेता दक्षिणराज्ये संसदसीटानां बहुमतं वामपक्षं प्राप्स्यति इति अवदत्।

"प्रायः सर्वे एलडीएफ-मतदातारः मतदानकक्षेषु आगताः सन्ति तथा च काङ्ग्रेस-नेतृत्वेन यूडीएफ-सङ्घस्य सशक्त-जेबेषु परागणस्य न्यूनतायाः साक्षी अभवत्। अतः th मतदान-प्रतिशतस्य न्यूनता यूडीएफ-सङ्घस्य प्रतिकूलरूपेण प्रभावं कर्तुं गच्छति" इति सः अवदत्।

गोविन्दनः अवदत् यत् प्रचलति सामान्यनिर्वाचनानां प्रत्येकं पारितचरणेन भाजपा दुर्बलतां प्राप्नोति तथा च जनाः 'मोदीस्य गारण्टीं' चौकोररूपेण अङ्गीकृतवन्तः।लोकसभानिर्वाचनं सप्तचरणेषु भवति, केरलस्य २० आसनानि सहितं द्वौ चरणौ सम्पन्नौ।

भाकपा-राज्यसचिवः वामपक्षस्य दुर्बलीकरणाय केरलनगरे भाजपायाः सह सङ्गतिं कृत्वा काङ्ग्रेस-पक्षस्य आरोपं कृतवान् ।

भव्य-पुराण-दलः भाजपायाः कम्युना-एजेण्डा-विरुद्धं युद्धं कर्तुं धर्मनिरपेक्ष-शक्तिः इति गण्यते स्म किन्तु सः जनान् साम्प्रदायिकरूपेण ध्रुवीकरणस्य स्तरं यावत् नत्वा आसीत् i केरल, विशेषतः वडाकारा-सदृशेषु निर्वाचनक्षेत्रेषु इति गोविन्दनः आरोपं कृतवान्।सः अवदत् यत् यूडीएफ-सङ्घः राजनैतिकरूपेण निर्वाचने युद्धं कर्तुं न अपि तु वडाकारे एलडीएफ-प्रत्याशी के शैलाजा विरुद्धं व्यक्तिगतं द्वेष-अभियानं कृतवान्।

सः भाजपानेतृणां उपरि आरोपं कृतवान् यत् ते पीएम-महोदयस्य साम्प्रदायिक-कार्यक्रमस्य प्रतिध्वनिं कुर्वन्ति, मोदी-भाषणानां वैधतां प्राप्तुं केरल-देशे केचन नेतारः प्रकट-असत्यं वदन्ति इति।

पूर्वं जयराजनः जावडेकरेन सह हि-समागमस्य विवादं न्यूनीकर्तुं प्रयत्नं कृतवान्, यत् एतत् राजनैतिकं नास्ति, अतः एव सः स्वपक्षं तस्य विषये न सूचयति इति।सः केसरपक्षे सम्मिलितुं रुचिं प्रकटितवान् इति भाजपायाः लोकसभाप्रत्याशी शोभसुरेन्द्रनस्य दावान् अपि अङ्गीकृत्य पुनः अवदत् यत् सः पूर्वं कदापि तया सह कदापि न मिलितवान्, दूरभाषेण अपि चर्चां न कृतवान् इति।

माकपा-नेता सुरेन्द्रं न रोचते इति उक्तवान्, महिलानेतृणां भाषणं च अटपटे इति उक्तवान् ।

"किं मया मिलितानां सर्वेषां विषये दलं सूचयितुं आवश्यकता अस्ति? किं राजनैतिकचर्चा अभवत्? एकः व्यक्तिः केवलं आगत्य मां मिलितवान्। किं मया तस्य विषये दलं सूचयितव्यम्?" इति पृष्टवान्।माकपा-पक्षस्य दिग्गजः अपि अवदत् यत् जनानां कृते वरिष्ठनेतृभिः सह मिलितुं किमपि असामान्यं नास्ति, तथा च सर्वं दलाय निवेदयितुं आवश्यकता नास्ति।

सः लक्षितः भवति वा इति पृष्टः नेता अवदत् यत् विकासानां पृष्ठतः कार्यसूची अस्ति इति शङ्का अस्ति।

सः अपि इच्छति स्म यत् मीडिया रागिन् विषये निष्पक्षं अन्वेषणं कुर्वन्तु।नन्दकुमारः शोभा सुरेन्द्रस्य भाकपा-नेतृणां विरुद्धं आरोपं अपि अङ्गीकृतवान् ।

"शोभा सुरेन्द्रनः ई पी जयराजनस्य विरुद्धं यत् दावान् अकरोत् तत् निराधारम् आसीत्। सा कदापि तस्य साक्षात्कारं न कृतवती... जयराजनस्य जावडेकरस्य च मिलने तस्याः कोऽपि भूमिका नासीत्" इति सः मीडिया-सञ्चारमाध्यमेषु अवदत्।

सः अपि दावान् अकरोत् यत् जयराजनः समागमसम्बद्धे न नूतनदिल्लीनगरं न गतः, न च दुबईनगरं गतः इति।जयराजनस्य भाजपायाः सदस्यतायाः कथितयोजनायाः विषये राजनैतिकविरोधिभिः आरोपैः सत्ताधारी वामपक्षे आघाततरङ्गाः उत्पन्नाः।

मुख्यमन्त्री पिनारायी विजयेन लोसभानिर्वाचनदिने जयराजान् स्वसङ्घेषु सतर्कः भवेत् इति चेतावनी दत्तस्य अनन्तरं एषा पङ्क्तिः नूतनं आयामं प्राप्तवान्।शोभा सुरेन्द्रनः अद्यैव बम्बं पातितवान् आसीत् यत् एकः मध्यस्थः भाजपापक्षे पलायनं कर्तुम् इच्छन्तं माकपा-पक्षस्य शीर्ष-नेतारं हेल् कर्तुं प्रयतितवान्, एल-निर्वाचनानां पूर्वसंध्यायां च नेता ई पी जयराजन् इति दावान् अकरोत्।