कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे दक्षिण २४ परगनामण्डले रेमाल चक्रवातेन प्रभावितक्षेत्राणां हवाई सर्वेक्षणं कृतवती इति अधिकारिणः अवदन्।

बनर्जी इत्यनेन मण्डलस्य बारुईपुरे निर्वाचनसभां सम्बोधयित्वा कोलकातानगरं प्रत्यागत्य विमानसर्वक्षणं कृतम् इति ते अवदन्।

सा स्वस्य हेलिकॉप्टरात् चक्रवातग्रस्तक्षेत्राणि दृष्टवती इति एकः अधिकारी अवदत्।

तटीयमण्डले चक्रवातस्य क्षतिविषये चिन्ताम् प्रकटयन् बनर्जी मंगलवासरे लोकसभनिर्वाचनस्य समाप्तेः अनन्तरं आदर्शाचारसंहिता निवृत्ता भवति ततः क्षतिपूर्तिं पश्यति इति प्रतिज्ञां कृतवान् आसीत्।

रविवासरे अर्धरात्रे प्रायः पश्चिमबङ्ग-बाङ्गलादेशयोः तटयोः मध्ये स्थलप्रवेशं कृत्वा राज्ये सप्तजनाः मृताः इति अधिकारिणः अवदन्।

कोलकातातः एकस्य मृत्योः सूचना अभवत्, दक्षिणे २४ परगनासु द्वौ महिलाः मृताः, उत्तरे २४ परगनासु पनिहाटीनगरे मृत्युः अभवत्, पुरा मेदिनीपुरनगरे मेमारीनगरे एकः मा तस्य पुत्रः च मृतः, हल्दियानगरे अपरः पुरुषः च मृतः इति ते अवदन्।