लॉस एन्जल्स, अभिनेतारः डायन क्रूगरः, जो जोयनर् च "लिटिल् डिजास्टर्स्" इत्यस्मिन् स्ट्रीमर पैरामाउण्ट्+ इत्यस्य आगामिनि मनोवैज्ञानिक-रोमाञ्चकारी-श्रृङ्खलायां दृश्यन्ते ।

सारा वॉन इत्यस्याः २०२० तमे वर्षे निर्मितस्य समाननाम्ना उपन्यासस्य आधारेण अयं शो "चतुर्णां महिलानां चक्षुषा यस्य नियततिथिं विहाय अल्पं साम्यं भवति" इति माध्यमेन महिलामैत्रीं मातृत्वं च अन्वेषयिष्यति

वेरायटी इत्यस्य अनुसारं क्रुगरः जेस् इत्यस्य भूमिकां निर्वहति, यदा तु जोयनर् वैद्यस्य लिज् इत्यस्य भूमिकां निर्वहति ।

“यदा जेस् स्वस्य शिशुपुत्रीं शिरसि चोटं प्राप्य चिकित्सालयं नेति यत् सा व्याख्यातुं न शक्नोति तदा तस्याः निकटमित्रं कर्तव्यनिष्ठा च ए एण्ड ई वैद्यः लिज् इत्यनेन स्वस्य दीर्घकालीनमित्रे सामाजिकसेवाः आह्वयितुं वा इति कष्टप्रदः निर्णयः अवश्यं कर्तव्यः।

“एषः निर्णयः घटनाशृङ्खलां प्रवर्तयति यत् दर्शयति यत् एकः क्षणः कथं सम्पूर्णपरिवारानाम् मैत्रीणां च भङ्गं कृत्वा प्रायः नाशं कर्तुं शक्नोति” इति आधिकारिकं लॉगलाइन् पठ्यते

शेली कोन् ("ब्रिजर्टन्") निगमवकीलस्य शार्लोट् इत्यस्य रूपेण, एमिली ताफ्फे ("द राइजिंग") च स्वतन्त्रभावनायुक्तस्य मेल इत्यस्य रूपेण अभिनयं करोति ।

"लिटिल् डिजास्टर्स्" इत्यस्य शूटिंग् प्रचलति। श्रृङ्खलायां एड् इत्यस्य रूपेण जे जे फील्ड् इत्यपि दृश्यते, यः धनी किन्तु अतितप्तः अस्ति, बेन् बेली स्मिथः लिज् इत्यस्य पतिः निकस्य रूपेण, स्टीफन् कैम्पबेल् मूर् च, यः मेलस्य पतिः रोब् इत्यस्य भूमिकां निर्वहति

ईवा सिगुर्डार्डोट्टिर् इत्यनेन निर्देशितस्य अस्य श्रृङ्खलायाः निर्माणं रफकट् टेलिविजन इत्यनेन फ्रेमन्टल इत्यनेन सह मिलित्वा कृतम् अस्ति ।

पूर्वं २०१८ तमे वर्षे वौघनस्य पुस्तकं “एनाटॉमी आफ् ए स्कैण्डल्” इति नेटफ्लिक्स् इत्यनेन श्रृङ्खलारूपेण रूपान्तरितम्, यस्मिन् सिएना मिलरः, रूपर्ट् फ्रेण्ड्, नाओमी स्कॉट् च ओलिविया लिटन इत्यस्य भूमिकां निर्वहन्ति स्म