बेङ्गलूरु, पीसी निर्माता लेनोवो इण्डिया आगामिवर्षे भारते ५०,००० जीपीयू-आधारित-एआइ-सर्वर्-निर्माणं आरभेत इति कम्पनी मंगलवासरे अवदत्।

लेनोवो इण्डिया इत्यस्य प्रबन्धनिदेशकः शैलेन्द्रकटियालः अवदत् यत् कम्पनी स्थानीयरूपेण सर्वरं निर्मास्यति, पुडुचेरीनगरस्य स्वस्य निर्माण-एककात् अपि निर्यातं करिष्यति।

"लेनोवो प्रतिवर्षं ५०,००० सर्वरं निर्मास्यति। आगामिवर्षे उत्पादनं आरभ्यते। अस्माकं पाण्डिचेरी-सुविधायां न केवलं भारतस्य कृते अपितु भारतात् अपि निर्यातः भविष्यति" इति कटियाल् अवदत्।

१७,००० कोटिरूप्यकाणां IT हार्डवेयर उत्पादनसम्बद्धस्य प्रोत्साहनयोजनायाः कृते चयनितानां कम्पनीनां मध्ये लेनोवो इण्डिया अस्ति ।

कम्पनी भारते चतुर्थं बृहत्तमं शोधविकासकेन्द्रमपि स्थापयति ।

"वयं वैश्विकरूपेण लेनोवो कृते चतुर्थं बृहत्तमं शोधविकासकेन्द्रं स्थापयामः। अस्माकं चतुर्णां बृहत् अनुसंधानविकासकेन्द्रेषु बेन्चानां संख्या समाना एव। भारते उच्चकौशलसमूहस्य पारिस्थितिकीतन्त्रं भविष्यति। अस्माकं वैश्विकसुविधायाः मेलनं करोति तथा च चत्वारि अपि यूनिट्-स्थानानि सन्ति par with each other," इति लेनोवो इण्डिया, इन्फ्रास्ट्रक्चर ग्रुप्, प्रबन्धनिदेशकः अमित लुथ्रा अवदत्।

सः अवदत् यत् बेङ्गलूरु अनुसंधानविकासकेन्द्रं सिस्टम् डिजाइन, फर्मवेयर तथा सॉफ्टवेयर विकास, उत्पाद आश्वासन, सुरक्षा, परीक्षणतत्त्वेभ्यः आरभ्य उत्पादजीवनचक्रस्य पञ्चसु अपि प्रमुखपदेषु योगदानं करिष्यति।