तेषां संख्या घातीयरूपेण वर्धयितुं निश्चिता अस्ति, यतः प्रवर्तकाः टीयर 2 तथा 3 नगरेषु प्रभावशालिनः व्यवसायाः निर्मान्ति इति पीडब्ल्यूसी इण्डिया इत्यस्य नवीनतमप्रतिवेदने उक्तम्।

भारतीय अर्थव्यवस्था रोल-मध्ये अस्ति तथा च तस्याः विस्तारे योगदानं ददति पारिवारिकव्यापाराः, बृहत्-समूहाः तथा लघु-मध्यम-आकारस्य उद्यमाः, विनिर्माण-खुदरा, अचल-सम्पत्त्याः, स्वास्थ्य-सेवा-वित्त-इत्यादीषु क्षेत्रेषु विस्तृताः सन्ति तथा च ६०–७० प्रति देशस्य सकलराष्ट्रीयउत्पादस्य प्रतिशतं भवति ।

"एतादृशाः परिवारकार्यालयाः देशे रोजगारस्य, उद्यमशीलतायाः, आत्मनिर्भरतायाः संस्कृतिस्य च निर्माणं उत्प्रेरकं कृतवन्तः, ये अनुकूलतायाः, उत्तराधिकारनियोजनस्य, नवीनतायाः, प्रभावीशासनस्य च अभावात् दक्षिणं गतवन्तः तेषां विपरीतम्" इति प्रतिवेदने उक्तम्

परिवारकार्यालयाः अपि समग्रसेवाप्रदातृरूपेण विकसिताः सन्ति, ये स्थायिधनार्थं ईएसजी-प्रौद्योगिक्याः च समर्थनं कुर्वन्ति ।

"गतवर्षेषु परिवारकार्यालयाः भारतस्य वित्तीयपारिस्थितिकीतन्त्रे अभिन्नं स्थानं सुरक्षितवन्तः, उच्चशुद्धसंपत्तियुक्तानां व्यक्तिनां व्यावसायिकपरिवारानाञ्च अद्वितीयआवश्यकतानां अनुरूपं विशेषसेवाः प्रदास्यन्ति," इति उद्यमशीलनिजीव्यापारस्य भागीदारः नेता च फाल्गुनीशाहः PwC भारत।

एतेषां विकसितप्रवृत्तीनां मध्ये परिवारकार्यालयानाम् अपि अनेकाः आव्हानाः सन्ति । परिवारस्य सदस्यानां परिवारकार्यालयस्य च अन्तः विश्वासस्य निर्माणं महत्त्वपूर्णं किन्तु भिन्न-भिन्न-चिन्तन-रुचि-कारणात् जटिलं भवति ।

"भारते परिवारकार्यालयाः प्रौद्योगिकीम्, वैश्विकविविधीकरणं, ईएसजीसिद्धान्तान् च आलिंग्य धनप्रबन्धनस्य परिवर्तनं कुर्वन्ति। धनसंरक्षणात् प्रभावशालिनः निवेशपर्यन्तं तेषां विकासः स्थायिवृद्ध्यर्थं सकारात्मकसामाजिकप्रभावाय च महत्त्वपूर्णः अस्ति," इति सौदानां, परिवारकार्यालयस्य च भागीदारः जयन्तकुमारः अवदत् , PwC India.