वडोदरा, भारत, ८ जुलाई २०२४ – सुदीप फार्मा प्राइवेट् लिमिटेड् इत्यस्य प्रवर्तकाः स्वस्य संयुक्त उद्यमसाझेदारेभ्यः - जेआरएस फार्मा इत्यस्मात् भागस्य अधिग्रहणं सम्पन्नवन्तः, येन कम्पनीयाः १००% स्वामित्वं पुनः प्राप्तम्। इदं सामरिकं कदमः सुदीप फार्मा इत्यस्य निरन्तरवृद्धौ विकासे च महत्त्वपूर्णं पदानि प्रतिनिधियति, येन कम्पनी स्वदृष्टिः अनुसरणं कर्तुं समर्था भवति।

सुदीप फार्मा इत्यस्य प्रवर्तकाः सुजीत भयानी एण्ड् फैमिली महोदयः २०१५ तमे वर्षे जेआरएस फार्मा इत्यनेन सह संयुक्त उद्यमं कृतवान् । जेआरएस फार्मा इत्यस्य सहायकद्रव्येषु विशेषज्ञतां सुदीपफार्मा इत्यस्य प्रौद्योगिकी उन्नतिः, सुदृढनिर्माणक्षमता च संयोजयित्वा विगतनववर्षेषु महती वृद्धिः बहुमूल्यं च सहकार्यं च अभवत्

सुदीप फार्मा अत्याधुनिक औषधसमाधानं वितरितुं, गुणवत्तायाः उच्चतमस्तरं निर्वाहयितुं, ग्राहकसन्तुष्टिं निरन्तरं सुनिश्चित्य च समर्पितः अस्ति। कम्पनी स्वस्य अनुसन्धानविकासपरिकल्पनानां त्वरणं कर्तुं, स्वस्य उत्पादविभागस्य विस्तारं कर्तुं, वैश्विकविपण्यनेतृत्वस्य नूतनावकाशानां अनुसरणं कर्तुं च सज्जा अस्ति

सुदीप फार्मा तथा जेआरएस फार्मा इत्येतयोः द्वयोः अपि सर्वेषां हितधारकाणां आश्वासनं भवति यत् अस्य लेनदेनस्य वर्तमानसञ्चालनेषु उत्पादस्य उपलब्धतायां वा कोऽपि प्रभावः न भविष्यति। ग्राहकाः सेवायाः उत्पादस्य गुणवत्तायाः च समानानि असाधारणस्तरं प्राप्तुं शक्नुवन्ति यत् द्वयोः कम्पनयोः निरन्तरं प्रदत्तम् अस्ति ।

सुदीप फार्मा प्राइवेट लिमिटेड इत्यस्य विषये :

१९८९ तमे वर्षे स्थापितः सुदीपफार्मासमूहः औषध-पोषण-खाद्य-उद्योगानाम् विशेषता-सामग्रीणां प्रमुखः निर्माता अस्ति । एकस्मात् सहायकनिर्माणसुविधायाः आरम्भं कृत्वा अस्य समूहस्य महती विस्तारः अभवत्, अधुना वैश्विकरूपेण षट् निर्माणसुविधाः संचालिताः सन्ति । सुदीप फार्मा एकं व्यापकं उत्पादविभागं प्रदाति यस्मिन् औषधसहायकाः, खनिजसक्रियकाः, पोषकद्रव्याणां खाद्यउद्योगानाम् अनुरूपाः विशेषसामग्रीः च सन्ति कम्पनी निरन्तरवृद्ध्यर्थं समाधानं नवीनीकर्तुं स्वस्य प्रौद्योगिकीविशेषज्ञतायाः लाभं ग्रहीतुं प्राथमिकताम् अददात्।

स्वास्थ्यसेवा उद्योगे नवीनमापदण्डान् निर्धारयितुं प्रतिबद्धः सुदीप फार्मा इत्यस्य उद्देश्यं जैविकरूपेण अकार्बनिकरूपेण च स्वव्यापारस्य विस्तारं निरन्तरं कर्तुं वर्तते। कम्पनी स्वस्य सहायककम्पनीनां माध्यमेन भारते, अमेरिकादेशे, यूरोपे च सक्रियरूपेण स्वस्य उपस्थितिं वर्धयति, गुणवत्तायां, अखण्डतायां, ग्राहकसन्तुष्टौ च दृढं ध्यानं स्थापयति।

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।