नवीदिल्ली [भारत], द्रुतगतिना गच्छन् उपभोक्तृवस्तूनाम् (FMCG) क्षेत्रे वर्तमानवित्तवर्षे ७-९ प्रतिशतं राजस्ववृद्धिः भविष्यति इति रेटिंग् एजेन्सी CRISIL इत्यनेन स्वस्य प्रतिवेदने उक्तम्। क्षेत्रे वृद्धिः अधिकमात्रायां, ग्रामीणमाङ्गल्याः पुनरुत्थानेन, स्थिरनगरीयमागधेन च प्रेरिता भविष्यति।

प्रतिवेदने अजोडत् यत् खाद्य-पेय-विभागस्य (F&B) प्रमुखकच्चामालस्य मूल्येषु मामूलीवृद्ध्या उत्पादस्य साक्षात्कारस्य मामूली वृद्धिः अपेक्षिता अस्ति, यदा तु व्यक्तिगतपरिचर्या (PC) तथा गृहपरिचर्या (HC) खण्डस्य मूल्यानि स्थिराः भविष्यन्ति।

रेटिंग् एजेन्सी इत्यनेन अपि उक्तं यत् प्रीमियमीकरणेन तथा मात्रावृद्ध्या परिचालनमार्जिनस्य विस्तारः ५०-७५ आधारबिन्दुभिः २०-२१ प्रतिशतं यावत् भविष्यति, यद्यपि तीव्रप्रतिस्पर्धायाः कारणेन वर्धमानः विपणनव्ययः अग्रे विस्तारं सीमितं करिष्यति।

उत्पादसाक्षात्कारः नूतनानां उत्पादस्य डिजाइनं परिभाषितुं तथा च आवश्यकनिर्माणक्षेत्रसमर्थनप्रक्रियाः परिभाषितुं विपण्यस्य आवश्यकताः, प्रौद्योगिकीक्षमता, संसाधनं च संयोजयति

रेटिंग् एजेन्सी इत्यस्य अध्ययनं कृतानां ७७ एफएमसीजी-कम्पनीनां, यत् गतवित्तवर्षे क्षेत्रस्य ५.६ लक्षकोटिरूप्यकाणां राजस्वस्य प्रायः एकतृतीयभागं प्रतिनिधियति, एतत् प्रकाशयति यत् एफ एण्ड बी-खण्डे क्षेत्रस्य राजस्वस्य प्रायः आधा भागः भवति, यत्र होम तथा पर्सनल् केयर-खण्डाः प्रत्येकं एकत्रिमासिकं भागं गृह्णन्ति

उत्तममानसूनद्वारा समर्थितः, ग्रामीण उपभोक्तृमात्रावृद्धिः वित्तवर्षे २०२५ मध्ये ६-७ प्रतिशतं भविष्यति इति अपेक्षा अस्ति।अधिकं न्यूनतमसमर्थनमूल्यानि, तथा च ग्रामीणमूलसंरचनायां वर्धितः सर्वकारीयव्ययः ग्रामीणवृद्धौ अपि वर्धयिष्यति।

नगरीय उपभोक्तृमात्रावृद्धिः ७-८ प्रतिशतं स्थिररूपेण तिष्ठति इति अनुमानितम् अस्ति, यत् प्रयोज्य-आयस्य वर्धमानेन प्रीमियम-उत्पादानाम् उपरि ध्यानं च चालितम् अस्ति ।

समग्रदृष्टिकोणे आशावादं प्रकटयन् प्रतिवेदने अजोडत् यत् १-२ प्रतिशतस्य मामूलीसाक्षात्कारवृद्धेः प्रीमियमप्रस्ताववर्धनस्य च केन्द्रीकरणेन राजस्वस्य लाभः भविष्यति।

एफ एण्ड बी खण्डे ८-९ प्रतिशतं, पीसी खण्डे ६-७ प्रतिशतं, एचसी खण्डे ८-९ प्रतिशतं च वृद्धिः भविष्यति इति अपेक्षा अस्तिAditya Jhaver, Director, Director, CRISIL Ratings,"वयं ६-७ प्रतिशतं मात्रावृद्धेः अपेक्षां कुर्मः वित्तवर्षे 2025 तमे वर्षे ग्रामीण उपभोक्तृभ्यः (समग्रराजस्वस्य 40 प्रतिशतं), कृषिउत्पादनस्य लाभाय उत्तममानसूनस्य अपेक्षायाः समर्थनेन, तथा च ग्रामीणमूलसंरचनायां अधिकसरकारीव्ययस्य समर्थनं कृत्वा न्यूनतमसमर्थनमूल्ये वृद्धिः, मुख्यतया प्रधानमन्त्री आवासयोजनायाः माध्यमेन। किफायतीगृहाणां कृते ग्रामीणः (PMAY-G), ग्रामीणभारते अधिकबचतस्य सहायतां करिष्यति, तेषां अधिकव्ययक्षमतायाः समर्थनं करिष्यति।"